SearchBrowseAboutContactDonate
Page Preview
Page 148
Loading...
Download File
Download File
Page Text
________________ आगम (१५) प्रत सूत्रांक [३९] दीप अनुक्रम [१९२] “प्रज्ञापना” - उपांगसूत्र - ४ ( मूलं + वृत्तिः ) मूलं [३९] उद्देशक: [-] दारं [-], .. आगमसूत्र [१५], उपांग सूत्र [४] "प्रज्ञापना" मूलं एवं मलयगिरि-प्रणीत वृत्तिः पदं [२], मुनि दीपरत्नसागरेण संकलित.. विमाणावलिया विमाणपत्थडेसु तिरियलोए अगडेसु तलायेसु नदीसु दहेसु बावीसु पुक्खरिणीसु दीहियासु गुंजालियासु सरेसु सरपंतियासु सरसरपंतियासु विलेसु विलपतियासु उज्झरेषु निज्झरेसु चिल्ललएसु पल्ललएसु वप्पणेसु दीवेसु समुद्देसु सधेसु चैव जलासएसु जलट्ठाणेसु एत्थ णं बादरआउकायाणं पज्जत्तगाणं ठाणा ५०, उववाएणं लोयस्स असंखेज्जइभागे समुग्धायेणं लोयस्त असंखेज्जहभागे सहाणेणं लोयस्स असंखेज्जइभागे । कहि णं भंते! बादरआउकाइयाणं अपज्जतगाणं ठाणा प० १, गोयमा ! जत्थेव वादरआउकाइयाणं पज्जत्तगाणं ठाणा प० तत्वेव बादरआउकाश्याणं अपज्जतगाणं ठाणा प० उपवाएणं सबलोए समुग्धायेणं सबलोए सहाणेणं लोयस्स असंखेज्जइभागे । कहि णं भंते । सुदुमआउकाइया पज्जत्तगाणं अपज्जत्तगाणं ठाणा प० १, गोयमा । सुडुमआउकाइया जे पज्जत्तमा जे अपज्जतगा ते सवे गविदा अविसेसा अणाणत्ता सबलोयपरियावन्नगा प० समणाउसो ! कहि णं भंते ! वायरतेडकाइयाणं पज्जत्तगाणं ठाणा प०, गोषमा ! सहाणेणं अंतोमणुस्सखेते अड्डाइज्जेसु दीवसमुद्देसु निदाघायेणं पनरससु कम्मभूमीसु वाघायं पच पंचसु महाविदेहेसु एत्थ णं चादरतेउकाइयाणं पज्जत्तगाणं ठाणा प० उबवाएणं लोयस्स असंखेज्जइभागे समुग्धारणं लोगस्स असंखेज्जइभागे सहाणेणं लोयस्स असंखेज्जइभागे । कहि णं मन्ते । वामरतेजकाइयाणं अपज्जतगाणं ठाणा ५०, गोयमा ! जत्थेव वायर उकाइयाणं पज्जतगाणं ठाणा तत्थेव वायरतेडकाइयाणं अपज्जत्तगाणं ठाणा प०, उववारणं लोयस्स दोसु उकवाडेसु तिरियलोयतट्टे य सम्मुग्धाएणं सबलोए सहाणेणं लोयस्स असंखेज्जइभागे । कहि णं मंते । सुडुमतेउकाइयाणं For Pasta Use Only ~ 147~ ৫৯১ ১৫ले ary org
SR No.004115
Book TitleAagam 15 PRAGNAPANA Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1227
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_pragyapana
File Size261 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy