SearchBrowseAboutContactDonate
Page Preview
Page 147
Loading...
Download File
Download File
Page Text
________________ आगम (१५) “प्रज्ञापना" - उपांगसूत्र-४ (मूलं+वृत्ति:) पदं [२], --------------- उद्देशक: [-], ------------- दारं [-1, -------------- मूलं [३९] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [१५], उपांग सूत्र - [४] "प्रज्ञापना" मूलं एवं मलयगिरि-प्रणीत वृत्ति: प्रत मशापनाया मलयवृत्ती. सूत्रांक कळ08 [३९] ॥७१॥ दीप तदेवं व्याख्यातं प्रथमपदं, सम्प्रति द्वितीय पदमारभ्यते, तस्य चायममिसंबन्धः-प्रथमपदे पृथ्वीकायादयः प्ररू-181 पिताः, इह तु तेषामेव स्थानानि प्ररूप्यन्ते, तत्र चेदमादिसूत्रम् पदे पृ. कहिणं भंते। बादरपुढवीकाइयाणं पत्तगाणं ठाणा प०१, गोयमा! सहाणेणं अहसु पुढवीसु, तं०-यणप्पमाए व्यशेजः सकरप्पभाए वालुयप्पभाए पंकप्पभाए धूमप्पमाए तमप्पभाए तमतमप्पभाए ईसीप्पम्भाराए, अहोलोए पायालेसु भव स्थानानि णेसु मवणपत्थडेसु निरएसु निरयावलियासु निरयपत्थडेसु, उहलोए कप्पेसु विमाणेसु विमाणावलियासु विमाणपत्थडेसु, तिरियलोए टंके कूडेसु सेलेसु सिहरीसु पन्भारेसु विजएमु वक्खारेसु वासेसु वासहरपवएसु वेलासु वेड्यासु दारेसु तोरणेसु दीवेसु समुद्देसु, एत्थ णं वायरपुढवीकाइयाणं पञ्जत्तगाणं ठाणा प०, उववाएणं लोयस्स असंखेअभागे समुग्धायेणं लोयस्स असंखेखभागे सहाणेणं लोगस्स असंखेअभागे । कहि ण मंते ! बादरपुढवीकाइयाणं अपनत्तगाणं ठाणा प०१, गोयमा ! जत्थेव बादरपुढवीकाइयाणं पज्जत्तगाणं ठाणा पन्नता तत्थेव बादरपुढवीकाइयाणं अपजत्तगाणं ठाणा प०, उववाएणं सबलोए समुग्धाएणं सचलोए सहाणेणं लोयस्स असंखेञ्जइमागे । कहि णं भंते ! सुहुमपुढषीकाइयाणं पज्जतगाणं अपज्जत्तगाण य ठाणा प०१, गोयमा ! सुहुमपुढचीकाइया जे पज्जत्तगा जे अपजत्तगा ते सत्वे एगविहा अविसेसा ॥७१ ।। अणाणचा सबलोयपरियावनगा प० समणाउसो! । कहि णं भन्ते ! बादरआउकाइयाणं पज्जत्तगाणं ठाणा प०१, गोयमा! सहाणेणं सत्तसु घणोदहीसु सत्तसु घणोदहिवलयेसु अहोलोए पायालेसु भवणेसु भवणपत्थडेसु उहलोए कप्पेसु विमा अनुक्रम [१९२] अथ पद (०२) "स्थानं" आरभ्यते अत्र पृथ्वि-अप-तेजस्कायिक जीवानाम स्थानानि कथ्यते ~ 146~
SR No.004115
Book TitleAagam 15 PRAGNAPANA Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1227
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_pragyapana
File Size261 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy