SearchBrowseAboutContactDonate
Page Preview
Page 132
Loading...
Download File
Download File
Page Text
________________ आगम (१५) “प्रज्ञापना" - उपांगसूत्र-४ (मूलं+वृत्ति:) पदं [१], --------------- उद्देशक: [-], ------------- दारं [-], ---- --------- मूलं [...३७] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [१५], उपांग सूत्र - [४] "प्रज्ञापना" मूलं एवं मलयगिरि-प्रणीत वृत्ति: प्रत सूत्रांक [३७]] 0900200 मओ भंगो जो पुण तं चिय करेइ सुद्धयरं । सन्नामेत्तविसिष्टं सुहुमंपिव तस्स को भंगो ? ॥१॥” तथा छेदः पूर्वपर्या-18 यस्य उपस्थापना च महाव्रतेषु यस्मिन् चारित्रे तच्छेदोपस्थापनं, तच द्विधा-सातिचारं निरतिचारं च, तत्र निरति-18 चारं यदित्वरसामायिकवतः शैक्षकस्यारोप्यते तीर्थान्तरसंक्रान्ती वा, यथा पार्श्वनाथतीर्थाद् बर्द्धमानतीर्थ संक्रामतः पञ्चयामप्रतिपत्ती, सातिचारं यन्मूलगुणघातिनः पुनर्बतोचारणं, उक्तं च-सेहस्स निरइयारं तित्थन्तरसंकमे वतं होजा । मूलगुणघाइणो साइयारमुभयं च ठियकप्पे ॥१॥" 'उभयं चेति' सातिचारं निरतिचारं च 'स्थितकल्पे' इति प्रथमपश्चिमतीर्थकरतीर्थकाले । तथा परिहरणं परिहारः-तपोविशेषः तेन विशुद्धिर्यस्मिन् चारित्रे तत्परिहारविशुद्धिकं, तच्च द्विधा-निर्विशमानकं निर्विष्टकायिकं च, तत्र निर्विशमानका विवक्षितचारित्रासेवकाः, निर्विष्टकायिका आसेवितविवक्षितचारित्रकायाः, तदन्यतिरेकाचारित्रमप्येवमुच्यते । इह नयको गणः-चत्वारो निर्षिशमानकाच-| स्वारश्चानुचारिणः एकः कल्पस्थितो वाचनाचायें, यद्यपि च सर्वेऽपि श्रुतातिशयसंपन्नाः तथाऽपि कल्पत्वात् तेषा-1 मेकः कश्चित् कल्पस्थितोऽवस्थाप्यते । निर्विशमानकानां चायं परिहारः-परिहारियाण उ तवो जहन्न मज्झो तहेव | | उक्कोसो। सीउण्हवासकाले भणिओ धीरेहि पत्तेयं ॥१॥ तत्थ जहन्नो गिम्हे चउत्थ छटुं तु होइ मज्झिमओIN १ परिहारिकाणां तु तपः जघन्यं मध्यमं तथैवोत्कृष्टं । शीतोष्णवर्षाकाले भणितं धीरैः प्रत्येकम् ॥ १ ॥ तत्र जघन्यं श्रीष्मे चतुर्थ षष्टं तु भवति मध्यम। दीप अनुक्रम [१९०] Seeeeeseci SAMEnirahini ~ 131~
SR No.004115
Book TitleAagam 15 PRAGNAPANA Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1227
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_pragyapana
File Size261 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy