SearchBrowseAboutContactDonate
Page Preview
Page 133
Loading...
Download File
Download File
Page Text
________________ आगम (१५) “प्रज्ञापना" - उपांगसूत्र-४ (मूलं+वृत्ति:) पदं [१], --------------- उद्देशक: [-], ------------- दारं [-1, ---- --------- मूलं [...३७] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [१५], उपांग सूत्र - [४] "प्रज्ञापना" मूलं एवं मलयगिरि-प्रणीत वृत्ति: प्रज्ञापनायाः मल प्रत | नापदे क य.वृत्ती . सूत्रांक [३७]] ॥६४॥ दीप अनुक्रम [१९०] अट्ठममिह उक्कोसो एत्तो सिसिरे पवक्खामि ॥२॥ सिसिरे उ जहन्नाई छट्ठाई दसमचरिमगो होइ । वासासु अट्ठमाई | १प्रज्ञापवारसपज्जन्तगो नेओ ॥३॥ पारणगे आयाम पंचसु अगहो दोसुऽभिग्गहो भिक्खे । कप्पट्ठिया पइदिणं करेन्ति || एमेव आयाम ॥४॥ एवं छम्मासतवं चरिउ परिहारगा अणुचरन्ति । अणुचरगे परिहारियपयट्टिए जाव छम्मा- कर्मा|सा ॥५॥ कप्पट्टिएवि एवं छम्मासतवं करेइ सेसा उ । अणुपरिहारिगभावं वयंति कप्पट्ठियत्तं च ॥६॥ एवेसो नार्यजाअट्ठारसमासपमाणो उ चण्णिओ कप्पो । संखेवओ विसेसो बिसेससुत्ताउ नायवो ॥७॥ कप्पसमत्तीएँ तयं जिणक-1 | त्याद्यार्यप्पं या उदिति गच्छं वा । पडिबजमाणगा पुण जिणस्सगासे पबजति ॥ ८॥ तित्थयरसमीवासेवगस्स पासे व नो उप अन्नस्म । एएसि जं चरणं परिहारविसद्धियं तं तु ॥९॥ अथ एते परिहारविशुद्धिकाः कस्मिन् क्षेत्रे काले वा भव-11 अष्टमं तु उत्कृष्टमितः शिशिरे प्रवक्ष्यामि ॥२॥ शिशिरे तु जघन्यादि षष्ठादि दशमचरमकं भवति । वर्षासु अष्ठमावि || द्वादशपर्वतक क्षेयं ।। ३॥ पारणके आचाम्लं भिक्षायां च पञ्चानां महः द्वयोरभिग्रहः । कल्पस्थिता अपि प्रतिदिनं कुर्वन्ति एवमेवाचाम्ल ।। ४ ।। एवं षण्मासान् तपाचरिखा परिहारिका अनुचरन्ति । अनुचरकाः परिहारिकपदविता यावत्षण्मासान् ॥ ५॥ कल्पस्थि ॥६४॥ तोऽप्येवं पण्मासांस्तपः करोति शेषाश्च । अनुपरिहारिकभावं ब्रजन्ति कल्पस्थितत्वं च ॥६॥ एवं एषोऽष्टादशमासप्रमाणस्तु वर्णितः कल्पः । सतपतो विशेषो बिशेषसूत्रात् ज्ञातव्यः ॥७॥ कल्पसमाप्तौ (परिहारं) जिनकल्पं वोपयन्ति गच्छं वा। प्रतिपद्यमानकाः पुन[र्जिनसकाशात्प्रपद्यन्ते ॥ ८॥ तीर्थकरसमीपासेवकस्य पार्श्वे न पुनरन्यस्य । एतेषां यधरणं परिहारविशुद्धिकं तत्तु ॥ ९॥ ~ 132~
SR No.004115
Book TitleAagam 15 PRAGNAPANA Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1227
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_pragyapana
File Size261 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy