SearchBrowseAboutContactDonate
Page Preview
Page 131
Loading...
Download File
Download File
Page Text
________________ आगम “प्रज्ञापना" - उपांगसूत्र-४ (मूलं+वृत्ति:) पदं [१], -------------- उद्देशकः [-], -------------- दारं [-1, ------------- मूलं [...३७] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [१५], उपांग सूत्र - [४] "प्रज्ञापना" मूलं एवं मलयगिरि-प्रणीत वृत्ति: प्रत प्रज्ञापनायाः मल- यवृत्ती. मकर्मा सूत्रांक [३७]] त्याचार्य दीप |यादिभ्यः" (पा०५-४-३४) इत्यनेन स्वार्थिक इकण, तथ सर्वसावद्यविरतिरूपं, यद्यपि च सर्वमपि चारित्रमविशेषतःप्रज्ञापसामायिक तथाऽपि छेदादिविशेषैर्विशेष्यमाणमर्थतःशब्दान्तरतश्च नानात्वं भजते,प्रथमं पुनरविशेषणात् सामान्यशब्द | नापदे कएचावतिष्ठते सामायिकमिति,तच द्विधा-इत्वरं यावत्कथिकं च,तत्त्वरं भरतैरावतेषु प्रथमपश्चिमतीर्थकरतीर्थेवनारोपितमहात्रतस्य शैक्षकस्य विज्ञेयं,यावत्कथिकं प्रवज्याप्रत्तिपत्तिकालादारभ्याप्राणोपरमात्,तच्च भरतैरावतभाबिमध्यद्वा नार्यजाविंशतितीर्थकरतीर्थान्तरगतानां विदेहतीर्थकरतीर्थान्तरगतानां च साधूनामवसेयं,तेषामुपस्थापनाया अभावात् , उक्तं मनुष्यसूत्रं च-"सबमिणं सामाइय छेयाइविसेसियं पुण विभिन्नं। अविसेसं सामाइय चियमिह सामन्नसनाए ॥१॥ सावज्जजो- ३७ गविरइत्ति तत्थ सामाइयं दुहा तं च । इत्तरमावकहंति य पढमं पढमंतिमजिणाणं ॥२॥ तित्थेसु अणारोवियवयस्स सहस्स थोवकालीयं । सेसाणमावकहियं तित्थेसु विदेहयाणं च ॥३॥" ननु च इत्वरमपि सामायिकं करोमि भदन्त ! सामायिकं यावज्जीवमिसेवं यावदायुरागृहीतं, तत उपस्थापनाकाले तत्परित्यजतः कथं न प्रतिज्ञाभङ्गः, उच्यते, ननु प्रागेवोक्तं-सर्वमेवेदं चारित्रमविशेषतः सामायिक, सर्वत्रापि सावद्ययोगविरतिसद्भावात् , केवलं छेदादिविशुद्धिविशेपैविशेष्यमाणमर्थतः शब्दान्तरतश्च नानात्वं भजते, ततो यथा यावत्कथिक सामायिकं छेदोपस्थापनं च परमविशुद्विविशेषरूपसूक्ष्मसंपरायादिचारित्रावाप्तौ न भङ्गमास्कन्दति तथेत्वरमपि सामायिकं विशुद्धिविशेषरूपच्छेदोपस्थापनावाप्ती, यदि हि प्रत्रज्या परित्यज्यते तर्हि तद् भङ्गमापद्यते, न तस्यैव विशुद्धिविशेषावाप्ती, उक्कं च-"उन्निक्स अनुक्रम [१९०] ~130~
SR No.004115
Book TitleAagam 15 PRAGNAPANA Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1227
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_pragyapana
File Size261 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy