SearchBrowseAboutContactDonate
Page Preview
Page 13
Loading...
Download File
Download File
Page Text
________________ आगम (१५) “प्रज्ञापना" - उपांगसूत्र-४ (मूलं+वृत्ति:) पदं [-], ---------------- उद्देशक: -1, ---------------- दारं [-], ---------------- मूलं [गाथा-२] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [१५], उपांग सूत्र - [४] "प्रज्ञापना" मूलं एवं मलयगिरि-प्रणीत वृत्ति: प्रत सूत्रांक याः मलयवृत्ती. ॥ ४ ॥ गाथा-२ शसम्यग्दर्शनादिकं करोति नामव्यानाम् , न चैतदुपपन्नम्, भगवतो वीतरागत्वेन पक्षपातासम्भवात् , नैतत्सारम् , १प्रज्ञापसम्यकवस्तुतत्यापारिज्ञानात् , भगवान् हि सवितेव प्रकाशमविशेषेण प्रवचनार्थमातनोति, केवलमभन्यानां तथा- नापदं श्रीखाभाच्यादेव तामसखगकुलानामिव सूर्यप्रकाशो न प्रवचनार्थ उपदिश्यमानोऽपि उपकाराय प्रभवति, तथा चाहावीरादुनवादिमुख्यः-"सद्धर्मचीजवपनानघकौशलस्य, यल्लोकवान्धव ! तवापि खिलान्यभूवन् । तन्नाद्भुतं खगकुलेषु हि || तामसेप, सूर्यांशवो मधुकरीचरणाचदाताः ॥१॥" ततो भन्यानामेव भगववचनादुपकारो जायते इति भव्यजन-11 नितिकरणेत्युक्तम् । किमित्याह-उवदंसिय'त्ति उप-सामीप्येन यथा श्रोतॄणां झटिति यथाऽवस्थितवस्तुतत्त्वावबोधो | भवति तथा, स्फुटवचनैरित्यर्थः, दर्शिता-श्रवणगोचरं नीता, उपदिष्टा इत्यर्थः, काऽसौ १-'प्रज्ञापना' प्रज्ञाप्यन्तेप्ररूप्यन्ते जीवादयो भावा अनया शब्दसंहत्या इति प्रज्ञापना, किंविशिष्टेत्यत आह-'श्रुतरबनिधानम्' इह रलानि द्विविधानि भवन्ति, तद्यथा-द्रव्यरत्नानि भावरत्नानि (च), तत्र द्रव्यरत्नानि वैडूर्यमरकतेन्द्रनीलादीनि, भावरतानि श्रुतव्रतादीनि, तत्र द्रव्यरत्नानि न तात्त्विकानीति भावरलैरिहाधिकारः, तत एवं समासः-श्रुतान्येव रत्नानि श्रुतरत्नानि न तु श्रुतानि च रखानि च, नापि श्रुतानि रत्नानीवेति, कुत इति चेत् ?, उच्यते, प्रथमपक्षे श्रुतव्यतिरिक्तद्रव्यरबैरिहाधिकाराभावात्, द्वितीयपक्षे तु श्रुतानामेव तात्त्विकरत्नत्वात् , शेषरलैरुपमाया अयोगात्, निधानमिव निधानं श्रुतरलानां निधानं श्रुतरत्ननिधानं, केषां प्रज्ञापनेसत आह-'सर्वभावानाम्' सर्वे च ते भावाश्च सर्वभावा: दीप अनुक्रम [२] amond Juniorary.orm 'प्रज्ञापना' पदस्य उद्भव: ~ 12~
SR No.004115
Book TitleAagam 15 PRAGNAPANA Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1227
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_pragyapana
File Size261 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy