SearchBrowseAboutContactDonate
Page Preview
Page 12
Loading...
Download File
Download File
Page Text
________________ आगम (१५) “प्रज्ञापना" - उपांगसूत्र-४ (मूलं+वृत्ति:) पदं -1. -----... ..-- उद्देशक: -1, ----------------- दारं [-], .. .-- मूलं [गाथा-२] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [१५], उपांग सूत्र - [४] "प्रज्ञापना" मूलं एवं मलयगिरि-प्रणीत वृत्ति: प्रत सूत्रांक ||२|| 200a0oooo गाथा-२ ऋषभादीन व्युदस्य किमर्थं भगवतो महावीरस्य वन्दनम् ?, उच्यते, वर्तमानतीर्थाधिपतित्वेनासन्नोपकारित्वात् , तदेवासन्नोपकारित्वं दर्शयति। सुपरयणनिहाणं जिणवरेणं भवियजणणिव्वुइकरेणं । उवदंसिया भगक्या पन्नवणा सम्वभावाणं ॥२॥ | अत्र प्रज्ञापनेति विशेष्यं शेष सामानाधिकरण्येन वैय्यधिकरण्येन च विशेषणं, 'जिणवरेण'न्ति जिनाः-सामा-1 न्यकेवलिनः तेषामपि वरः-उत्तमस्तीर्थकृत्त्वात् जिनवरस्तेन सामर्थ्यात् महावीरेण, अन्यस्य वर्तमानतीर्थाधिपति| त्वाभावात् , इह छद्मस्थक्षीणमोहजिनापेक्षया सामान्यकेवलिनोऽपि जिनवरा उच्यन्ते ततस्तत्कल्पं मा ज्ञासीहिनेयजन इति तीर्थकृत्त्वप्रतिपत्तये विशेषणान्तरमाह-'भगवता भगः-समप्रैश्चर्यादिरूपः, उक्तं च-"ऐश्वर्यस्य समग्रस्य, रूपस्य यशसः श्रियः। धर्मस्वाथ प्रयत्नस्य, पण्णां भग इतीकना ॥१॥" भगोऽस्याऽस्तीति भगवान् , अतिशायने वतुप्रत्ययः, अतिशायी च भगो बर्द्धमानखामिनः शेषप्राणिगणापेक्षया, त्रैलोक्याधिपतित्वात् , तेन भगवता, परमाहन्त्यमहिमोपेतेनेत्यर्थः, पुनः कथंभूतेनेत्याह-भव्यजननितिकरण' भव्यः-तथाविधानादिपारिणामिकभावात् सिद्धिगमनयोग्यः स चासौ जनश्च भव्यजनः निर्वृतिः-निर्वाणं सकलकर्ममलापगमनेन खखरूपलाभतः परमं स्वास्थ्य तद्धेतुः सम्यग्दर्शनाद्यपि कारणे कार्योपचारात् नितिखकरणशीलो नितिकरः भव्यजनस्य नितिकरो भव्यजननिर्वृतिकरस्तेन, आह-भव्यग्रहणमभन्यव्यवच्छेदार्थमन्यथा तस्य नैरर्थक्यप्रसङ्गात्, तत इदमापतितं-भव्यानामेय दीप अनुक्रम Receaeरल [२] SAREasatiramaina 'प्रज्ञापना' पदस्य उद्भवः ~11~
SR No.004115
Book TitleAagam 15 PRAGNAPANA Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1227
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_pragyapana
File Size261 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy