SearchBrowseAboutContactDonate
Page Preview
Page 14
Loading...
Download File
Download File
Page Text
________________ आगम (१५) प्रत सूत्रांक ||प्र०१ -२|| दीप अनुक्रम [३-४] Etication “प्रज्ञापना” - उपांगसूत्र - ४ ( मूलं + वृत्तिः ) पदं [-], उद्देशक: [-], दारं [-], मूलं [गाथा-२] मुनि दीपरत्नसागरेण संकलित आगमसूत्र [१५], उपांग सूत्र [४] " प्रज्ञापना" मूलं एवं मलयगिरि-प्रणीत वृत्तिः | जीवाजीवाश्रवबन्धसंवरनिर्जरामोक्षाः, तथाहि - अस्यां प्रज्ञापनाया पत्रिंशत्पदानि तत्र प्रज्ञापना बहुतव्यविशेपंचर परिणामसञ्ज्ञेषु पञ्चसु पदेषु जीवाजीवानां प्रज्ञापना प्रयोगपदे क्रियापदे चाश्रवस्य 'कायवाङ्मनः कर्म योगः (स) आश्रवः' (तत्रा० अ० ६ सू०१-२ ) इति वचनात् कर्मप्रकृतिपदे बन्धस्य समुद्यातपदे केवलिसमुद्घातप्ररूपणायां संवरनिर्जरामोक्षाणां त्रयाणां शेषेषु तु स्थानादिषु पदेषु कचित्कस्यचिदिति, अथवा 'सर्वभावाना' मिति द्रव्यक्षेत्रकालभावानाम्, एतद्वषतिरेकेणान्यस्य प्रज्ञापनीयस्याभावात् तत्र प्रज्ञापनापदे जीवाजीवद्रव्याणां प्रज्ञापना स्थानपदे जीवाधारस्य क्षेत्रस्य स्थितिपदे नारकादिस्थितिनिरूपणात् कालस्य शेषपदेषु सङ्ख्याज्ञानादिपर्यायव्युत्क्रान्त्युच्छ्वासादीनां भावानामिति । अस्याश्च गाथाया 'अज्झयणमिणं चित्त' मित्यनया गाथया सहाभिसम्बन्धः ॥ केवलं ४ येनेयं सत्त्वानुग्रहाय श्रुतसागरादुद्धृता असावप्यासन्नतरोपकारित्वादस्मद्विधानां नमस्कारार्ह इति तन्नमस्कारविषय|मिदमपान्तराल एवान्यकर्तृकं गाथाद्वयम् - वागवरसाओ तेवीसरमेण धीरपुरिसेणं । दुद्धरघरेण मुणिणा पुव्वसुयसमिद्धबुद्धीण ॥ १ ॥ सुयसागरा विषेऊण जेण सुयरयणमुत्तमं दिनं । सीसगणस्स भगवओ तस्स नमो अञ्जसामस्स ॥ २ ॥ (प्र०) वाचका:- पूर्वविदः वाचकाश्च ते वराश्च वाचकवराः - वाचकप्रधानाः तेषां वंशः प्रवाहो वाचकवरवंशः तस्मिन् सूत्रे च पञ्चमीनिर्देशः प्राकृतत्वात्, प्राकृते हि सर्वासु विभक्तिष्वपि सर्वा विभक्तयो यथायोगं प्रवर्त्तन्ते, तथा चाह पाणिनिः खप्राकृतव्याकरणे- 'व्यत्ययोऽप्यासा' मिति, त्रयोविंशतितमेन तथा च सुधर्मस्वामिन आरभ्य भगवा ३६ अध्ययनानि नामानि कर्ता सम्बन्धी गाथा-द्वयम् For Pal Pal Use Only ~13~
SR No.004115
Book TitleAagam 15 PRAGNAPANA Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1227
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_pragyapana
File Size261 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy