________________
आगम
(१५)
प्रत
सूत्रांक
[३४९]
+
गाथा
दीप
अनुक्रम
[६२१
-६२२]
प्रज्ञापनाया मल
य० वृत्तौ.
॥६१०॥
“प्रज्ञापना” - उपांगसूत्र - ४ ( मूलं + वृत्तिः )
दारं [-]
मूलं [ ३४९]
उद्देशक: [-], .. आगमसूत्र [१५], उपांग सूत्र [४] "प्रज्ञापना" मूलं एवं मलयगिरि-प्रणीत वृत्तिः
पदं [ ३६ ],
मुनि दीपरत्नसागरेण संकलित..
रीराः - औदारिकादिशरीरविप्रमुक्ताः तेषां सिद्धत्वप्रथमसमये एव सर्वात्मना त्यक्तत्वात्, जीवधना- निचितीभूतजीवप्रदेशरूपाः, सूक्ष्मक्रियाऽप्रतिपातिध्यानप्रतिपत्तिकाले एव तत्सामर्थ्यतो वदनोदरादिविवराणामापूरितत्वात्, दर्शनज्ञानोपयुक्ता जीवखाभाय्यात्, निष्ठितार्थाः कृतकृत्यत्वात्, नीरजसो वध्यमान कर्माभावात् निरेजनाः कम्पक्रियानिमित्तविरहात्, वितिमिराः कर्मतिमिवासनापगमात्, विशुद्धास्त्रिविध सम्यग्दर्शनादिमार्गप्रतिपत्त्या अत्यन्तशुद्धीभूतत्वात् ते चेत्थंभूतास्तत्र गतास्तिष्ठन्ति शाश्वतं यथा भवत्येवं 'अनागतार्द्ध' अनागता - भाविनी अद्धा समस्ता यत्र सोऽनागताद्धः तं कालं यावत्, अत्रैव मन्दमतिविबोधायाक्षेपपरिहारावाह- 'से केणटुणं भंते !" इत्यादि सुगमं, नवरं 'कम्मबीएसु' ति कर्म्मरूपाणि बीजानि - जन्मनः कारणानि कर्मबीजानि तेषु दग्धेषु - निर्मूलकार्षकषितेषु पुनरपि - भूयो जन्मन उत्पत्तिर्न भवति, कारणमन्तरेण कार्यासम्भवात्, अथ तान्येव कर्माणि भूयः कस्मान्न भवन्ति ?, उच्यते, रागादीनामभावात् रागादयो वायुःप्रभृतीनां कर्मणां कारणं, न च ते तेषां सन्ति, प्रागेव क्षीणमोहावस्थायां क्षीणत्वात् न च तेऽपि क्षीणा अपि भूयः प्रादुष्यन्ति, सहकारिकारणाभावात्, रागादीनां द्युत्पत्तौ परिणामिकारणमात्मा सहकारिकारणं रागादिवेदनीयं कर्म, न चोभयकारणजन्यं कार्यमे कतरस्वाप्यभावे भवति, अन्यथा तस्याकारणत्वप्रसङ्गात् न च सिद्धानां रागादिवेदनीयं कर्मास्ति, तस्य प्रागेव शुक्लध्यानाग्निना भस्मीकृतत्वात् न च वाच्यमत्रापि स एव प्रसङ्गः, यथा तदपि रागादिवेदनीयं कर्म भूयः कस्मान्न
For Park Lise Only
~1224 ~
३६ समु
घातपदं योगनिरोधः सू.
३४९
॥६.१०॥