________________
आगम
“प्रज्ञापना" - उपांगसूत्र-४ (मूलं+वृत्तिः ) पदं [३६], --------------- उद्देशक: [-], ------------- दारं [-], -------------- मूलं [३४४-३४७] + गाथा: मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [१५], उपांग सूत्र - [४] "प्रज्ञापना" मूलं एवं मलयगिरि-प्रणीत वृत्ति:
प्रत सूत्रांक
३६ समुद्घातपदे
[३४४
केवलिस
३४७]
गाथा:
प्रज्ञापना-18न्यूनं वा न तु कदाचनाप्यधिकं, यथैतस्यैवायुषः खल्वध्रुवबन्धः, तथाहि-ज्ञानावरणादीनि कर्माणि आयुर्वजानि यां: मल- सप्तापि सदैव बध्यन्ते, आयुस्तु प्रतिनियत एव काले खभवत्रिभागादिशेषरूपे, तत्र चैवंविधवैचित्र्यनियमे न ख- यवृत्ती.
भावाहतेऽपरः कश्चिदस्ति हेतुरेवमिहापि स्वभावविशेष एव नियामको द्रष्टव्यः, आह च भाष्यकृत्-"असमठिईणं
नियमो को थेवं आउयं न सेसंति । परिणामसहायाओ अदुवबंधोवि तस्सेव ॥१॥" [ असमस्थितिषु को निय॥६०३॥
मा-स्तोकमायुःन शेषाणि । परिणामस्वभावात् अभुववन्धोऽपि तस्यैव ॥१॥] अथ विशेषपरिज्ञानाय गौतमो भगवन्तं पृच्छति-सवेवि 'मित्यादि, णमिति निश्चये सर्वेऽपि खलु केवलिनः समवमन्ति-समुद्घाताय प्रय
तन्ते, प्रयवानन्तरं च सर्वेऽपि खलु केवलिनः समुद्घातं गच्छन्ति, इति गौतमेन प्रश्ने कृते सति भगवान्निर्वचनNमाह-'गोयमे स्यादि, गौतम ! नायमर्थः समर्थः-नायमर्थः उपपन्नः, किमुक्तं भवति -सर्वेऽपि केवलिनः समु
द्घाताय न प्रयतन्ते नापि समुद्घातं गच्छन्ति, किन्तु येषामायुषः समधिकं वेदनीयादिकं, यस्य पुनः खभावत एवायुषा सह समस्थितिकानि वेदनीयादीनि कर्माणि सोऽकृतसमुद्घात एव तानि क्षपयित्वा सिध्यति, तथा चाह-'जस्से'त्यादि, यस्य केवलिन आयुषा सह भवे-मनुष्यभवे उप-समीपेन गृखते-अवष्टभ्यते यैस्तानि भवोपनहाणि तानि च तानि कर्माणि च भवोपग्राहकर्माणि-वेदनीयनामगोत्राणि बन्धनैः-प्रदेशः स्थितिमिश्च तुल्यानि-समानि भवन्ति स समुपातं न गच्छति, अकृतसमुद्घात एव तानि क्षपयित्वा स सिद्धिसौधमध्यास्ते इति
मुद्धातप्रयोजन आवर्जीकरणं केव| लिसमुद्धातः सू. ३४५-३४६ ३४७
MIn६.३॥
दीप अनुक्रम [६१४-६१९]
~1210~