SearchBrowseAboutContactDonate
Page Preview
Page 1209
Loading...
Download File
Download File
Page Text
________________ आगम (१५) प्रत सूत्रांक [ ३४४ ३४७] + गाथा: दीप अनुक्रम [६१४ -६१९] “प्रज्ञापना” - उपांगसूत्र - ४ ( मूलं + वृत्तिः ) पदं [३६], ----------- उद्देशकः [-], दारं [-1, मूलं [ ३४४ ३४७] + गाथा: मुनि दीपरत्नसागरेण संकलित आगमसूत्र [१५], उपांग सूत्र [४] " प्रज्ञापना" मूलं एवं मलयगिरि-प्रणीत वृत्तिः प्रज्ञापना या मलय०वृती ||६०२ ॥ Educator म्यात् गच्छति स ततः समुद्घातम् ॥ १ ॥ स्थित्या च बन्धनेन च समीक्रियार्थं हि कर्मणां तेषाम् । अन्तर्मुहूर्त्त - २ शेषे तदायुषि समुज्जिघांसति सः ॥ २ ॥ ननु प्रभूतस्थितिकस्य वेदनीयादेरायुषा सह समीकरणार्थ समुद्घातः ९ मारभते इति यदुक्तं तन्नोपपन्नं कृतनाशादिदोषप्रसङ्गात्, तथाहि - प्रभूतकालोपभोग्यस्य वेदनीयादेरास्त एवापगमसम्भवात् कृतनाशः, वेदनीयादिवच कृतस्यापि कर्मक्षयस्य पुनर्नाशसम्भवान्मोक्षेऽप्यनाश्वासप्रसङ्गः, तदसत्, कृतनाशादिदोषाप्रसङ्गात्, तथाहि - इह यथा प्रतिदिवस सेतिकापरिभोगेन वर्षशतोपभोग्यस्य कल्पितस्याहारस्य भस्मकव्याधिना तत्सामर्थ्यात् स्तोकदिवसैर्निःशेषतः परिभोगान्न कृतनाशोपगमः तथा कम्र्म्मणोऽपि वेदनीयादेः तथाविधशुभाध्यवसायानुबन्धादुपक्रमेण साकल्यतो भोगान्न कृतनाशरूपदोषप्रसङ्गः, द्विविधो हि कर्म्मणोऽनुभवः-प्रदेशतो विपाकतश्थ, तत्र प्रदेशतः सकलमपि कर्मानुभूयते, न तदस्ति किञ्चित् कर्म यत्प्रदेशतोऽप्यननुभूर्त सत् क्षयमुपयाति, ततः कथं कृतनाशदोषापत्तिः १, विपाकतस्तु किञ्चिदनुभूयते किञ्चिन्न, अन्यथा मोक्षाभावप्रसङ्गात्, तथाहि--यदि विपाकानुभूतित एव सर्व कर्म क्षपणीयमिति नियमः तसङ्ख्यातेषु भवेषु तथाविधविचित्राध्यवसायविशेषैर्यन्नरकगत्यादिकं कर्मोपार्जितं तस्य नैकस्मिन् मनुष्यादावेव भवेऽनुभवः, स्वस्वभवनिवधनत्वात् तथाविधविपाकानुभक्स्य, क्रमेण च खखभवानुगमनेन वेदने नारकादिभवेषु चारित्राभावेन प्रभूततरकर्मसन्तानोपचयात् तस्यापि खखभवानुगमनेनानुभवोपगमात् कुतो मोक्षः १, तस्मात् सर्वे कर्म विपाकतो भाज्यं For Parts Only ~ 1208~ ३६ समु द्यातपदे केवलिस मुद्धातप्र| योजनं आवर्जीकरणं केव लिसमु द्वातः सु. ३४५-३४६ ३४७ ||50२॥ jayor
SR No.004115
Book TitleAagam 15 PRAGNAPANA Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1227
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_pragyapana
File Size261 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy