SearchBrowseAboutContactDonate
Page Preview
Page 1196
Loading...
Download File
Download File
Page Text
________________ आगम (१५) “प्रज्ञापना" - उपांगसूत्र-४ (मूलं+वृत्ति:) पदं [३६], -------------- उद्देशक: [-], ------------- दारं [-], -------------- मूलं [३४२] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [१५], उपांग सूत्र - [४] "प्रज्ञापना" मूलं एवं मलयगिरि-प्रणीत वृत्ति: प्रत सूत्रांक [३४२] etrselese z दीप अनुक्रम [६१२] उक्त तथा पृथिव्यादिष्वपि पञ्चसु स्थानेषु वक्तव्यः । शेषं तथैवेति, तदेवमुक्तो मारणान्तिकसमुद्घातः, साम्प्रतं क्रियसनुपातमभिधित्सुराहबीचे णं भंते ! उबियसामुग्याएणं समोहते समोहणिचा वे पुग्गले निच्छुमति तेहि णं भवे! पोग्गलेहिं केवतिते खेचे अण्णे केवतिए खिचे पुडे, गो! सरीरप्पमाणमेचे विक्खंभवाहल्लेणं आयामेणं जह• अंगुलस्स संखेजतिभागं उको सखिआतिं जोअणाति एगदिसि विदिसि वा एवइए खित्ते अफुणे एवतिते खेचे फुडे, से णं भंते ! केवतिकाहस्स असणे फेवतिकाकस्स फुडे, गो! एगसमइएण वा दुसमइएण वा तिसमइएण वा विग्गहेणं एवतिकालस्स बजे वतिकालस्स फो, सेस तं व जाव पंचकिरियावि, एवं नेरदएवि, मवरं आयामेणं जह० अंगुलस्स असंखेअतिमागं उको० मंखिबाई जोअणाई एगदिसि, एवतिते खेत्ते, केवतिकालस्स, तं चेव जहा जीवपदे, एवं जहा नेरइपस्स हा असुरङ्गमारस, नवरं एगदिसि विदिसिं वा, एवं जाब यषियकुमारस्स, बाउकाइयस्स जहा जीवपदे, णवरं एमदिसिं चिंदियतिरिक्खजोषियस्स निरवसेसं जहा नेरदयस्स, मणसवाणमंतरजोइसियवेमाणियस्स निरवसेर्स जहा असुरक्रमारस्स । जीवे ण मंते ! तेयगसमुन्धाएपं समोहते समोहणिचा जे पोग्गले निच्छुब्भति तेहि गं भंते ! पोग्गलेहि बेचविते बेचे आग्ने मेचदए सिरे, एवं जद्देष देउबिते समुग्धाते तहेव, नवरं आयामेणं जह० अंगुलस्स असंखेजविमान सेसं चेव एवंजाब माणियल्स, पावर पंबिंदियविरिक्खजोणियस्स एगदिसि एवविते खेचे अपुण्णे एवइखिच -Ettatree म.१00 Munmuranorm ~1195~
SR No.004115
Book TitleAagam 15 PRAGNAPANA Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1227
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_pragyapana
File Size261 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy