SearchBrowseAboutContactDonate
Page Preview
Page 1197
Loading...
Download File
Download File
Page Text
________________ आगम (१५) “प्रज्ञापना" - उपांगसूत्र-४ (मूलं+वृत्ति:) पदं [३६], -------------- उद्देशक: [-], ------------- दारं [-], -------------- मूलं [३४३] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [१५], उपांग सूत्र - [४] "प्रज्ञापना" मूलं एवं मलयगिरि-प्रणीत वृत्ति: ब्राम WI प्रत सूत्रांक [३४३] प्रज्ञापनाया: मलप.वृत्ती Saamangaorae39 दीप अनुक्रम [६१३] स्स फुडे । जीवे णं भंते ! आहारगसमुग्यातेणं समोहते समोहणिवा जे पोग्गले निच्छुब्भति तेहि णं भंते ! पोग्गलेहि २६ समुकेवइए खित्ते अफुष्णे केवइए खेत्ते फुडे १, गो०! सरीरप्पमाणमेत्ते विक्खंभवाहल्लेणं आयामेणं जहण्णेणं अंगुलस्स असं- द्घातपदं खेजतिभागं उको संखेजाई जोयणाई एगदिसिं, एवतिते खेत्ते एगसमतिएण वा दुसम० तिसम० विग्गहेणं एवतिका समुद्धातलस्स अफुष्णे एवतिकालस्स फुडे, ते णं भंते ! पोग्गला केवतिकालस्स निच्छुमति ?, गो०! जह० अंतो• उको० पुद्गलस्पअंतोमुहुत्तस्स, ते गं भंते ! पोग्गला निच्छूढा समाणा जाति तत्थ पाणातिं भूयाति जीवाति सचार्ति अभिहणंति जाव शादि सू. उहवेति, ते ण मंते ! जीवे कतिकिरिए ?, गो०! सिय तिकि० सिय चउ० सिय पंचकिरिए, ते णं भंते ! जीवाओ ३४३ कतिकिरिया ?, गोएवं चेव, सेणं मंते ! ते य जीवा अण्णेसि जीवाणं परंपराघातेणं कतिकिरिया, गो! तिकिरियावि चउकिरियावि पंचकि०, एवं मासेवि (सूत्र ३४३) 'जीवे णं भंते । वेउचिए' इत्यादि प्राग्वत् , नवरमायामत उत्कर्षतः सत्ययानि योजनानि, एतच वायुकायिक-1 वर्जनैरयिकाद्यपेक्षया द्रष्टव्यं, ते हि वैक्रियसमुद्घातमारभमाणास्तथाविधप्रयत्नविशेषभावतः सङ्ख्येयान्येव योजना-M न्युत्कर्षतोऽप्यात्मप्रदेशानां दण्डमारचयन्ति, नासङ्ख्येयानि योजनानि, वायुकायिकास्तु जघन्यतो वा उत्कर्षतो वा ॥५९६॥ अङ्गुलासङ्ख्येयभागं, तावत्प्रमाणं चोत्कर्षतो दण्डमारचयन्तस्तावति प्रदेशे तेजसादिशरीरपुद्गलान् आत्मप्रदेशेभ्यो विक्षिपन्ति, ततस्तैः पुठूलैर्भूतं क्षेत्रमायामत उत्कर्षतोऽपि सङ्ख्येयान्येव योजनान्यवाप्यन्ते, एतचैवं क्षेत्रप्रमाणं ~1196~
SR No.004115
Book TitleAagam 15 PRAGNAPANA Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1227
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_pragyapana
File Size261 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy