SearchBrowseAboutContactDonate
Page Preview
Page 1195
Loading...
Download File
Download File
Page Text
________________ आगम (१५) प्रत सूत्रांक [ ३४२ ] दीप अनुक्रम [६१२] पदं [ ३६ ], मुनि दीपरत्नसागरेण संकलित.. “प्रज्ञापना” - उपांगसूत्र - ४ ( मूलं + वृत्तिः ) दारं [-] मूलं [ ३४२] उद्देशक: [-], . आगमसूत्र [१५], उपांग सूत्र [४] "प्रज्ञापना" मूलं एवं मलयगिरि-प्रणीत वृत्तिः प्रज्ञापना याः मल ॥५९५|| वोत्पित्सुः प्रथमसमये ऊर्द्धमागच्छति द्वितीयसमये वायव्या दिशः पश्चिमदिशं तृतीये ततः पूर्वदिशमिति, एवमसुरकुमारादिष्वपि यथायोगं त्रिसमयविग्रहभावना कार्या, 'सेसं तं चैव जाप पंचकिरियावि' इति शेषं सूत्रं तदेव य० वृत्तौ. १ वेदनासमुद्घातगतं, 'ते णं भंते! पोग्गला केवइया कालरस निच्छुभंति ?, गो० ! जहन्त्रेणवि अंतो० उक्को० अंतोमुहुत्तस्से' त्यादि तावद्वक्तव्यं यावदन्तिमं पदं पंचकिरियाबि' इति, असुरकुमारविषये अतिदेशमाह - ‘असुरकु मारस्स जहा जीवपदे' इति यथा सामान्यतो जीवपदेऽभिहितं तथा असुरकुमारस्याप्यभिधातव्यं एतावता किमुक्तं भवति ? - यथा जीवपदे आयामतः क्षेत्रं जघन्यतोऽङ्गुलासत्येय भागमात्रं उत्कर्षतोऽसङ्ख्येयानि योजनानि तथाऽत्रापि वक्तव्यं, कथं जघन्यतोऽङ्गुछासङ्ख्येयभागमात्रमिति चेत्, उच्यते, इहासुरकुमाराय ईशान देवपर्यन्ताः ४ पृथिव्यम्बुवनस्पतिष्वप्युत्पद्यन्ते, ततो यदा कोऽप्यसुरकुमारः सङ्किष्टाध्यवसायी स्वकुण्डलार्थकदेशे पृथिवीकायिकत्वेनोत्पित्सुर्मरणसमुद्घातमादधाति तदा जघन्येनायामतः क्षेत्रमङ्गुलायेय भागप्रमाणमवाप्यते इति यथा जीवपदे इत्युक्तं, ततोऽत्रापि विग्रहगतिश्चतुःसामयिकी प्राप्नोति तत आह- नवरं विग्रहविसामयिको यथा नैरविकस्य, शेषं सूत्रं तदेव यत् सामान्यतो जीवपदे, नागकुमारादिष्वतिदेशमाह - 'जहा असुरकुमारे' इत्यादि, यथा असुरकुमारेऽभिहितमेवं नागकुमारादिषु तावद् वक्तव्यं यावद्वैमानिकविषयं सूत्रं, नवरमेकेन्द्रिये पृथिव्यादिरूपे यथा जीवे सामान्यतो जीवपदे तथा निरवशेषं वक्तव्यं किमुक्तं भवति १-यथा जीवपदे चतुःसामयिकोऽपि विग्रह Education Intentational For Palata Use Only ~ 1194 ~ ३६ समु द्घातपदं समुद्धात पुद्गलपूर णादि स. ३४२ ||५९५||
SR No.004115
Book TitleAagam 15 PRAGNAPANA Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1227
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_pragyapana
File Size261 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy