SearchBrowseAboutContactDonate
Page Preview
Page 119
Loading...
Download File
Download File
Page Text
________________ आगम “प्रज्ञापना" - उपांगसूत्र-४ (मूलं+वृत्ति:) पदं [१], .. -- उद्देशक: [-], ---------- दारं [-], ----------- मूलं [...३७] + गाथा:(१०८-१२८) मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [१५], उपांग सूत्र - [४] "प्रज्ञापना" मूलं एवं मलयगिरि-प्रणीत वृत्ति: प्रत सूत्रांक प्रज्ञापनायाः मलय० वृत्ती. [३७] n५७॥ गाथा: तं०-सजोगिकेवलिखीणकसायवीयरायदसणा[य] रिया य अजोगिकेबलिखीणकसायवीयरायदसणा [य] रिया य । से कित १प्रज्ञापसजोगिकेवलिखीणकसायवीयरायदंसणा [य]रिया ?, सजोगिकेवलिखीणकसायवीयरायदंसणा [य] रिया दुविहा प०, तै:- नापदे मपढमसमयसजोगिकेवलिखीणकसायवीयरायदसणा [य] रिया य अपढमसमयसजोगिकेवलिखीणकसायवीयरायदंसणा [य] नुष्यप्रज्ञा. रिया य, अहवा चरिमसमयसजोगिकेबलिखीणकसायवीयरायदसणा [य] रिया य अचरिमसमयसजोगिकेवलिखीणकसायवी- (सू.३७) यरायदंसणा [य] रिया य । सेत्तं सजोगिकेवलिखीणकसायवीयरायदंसणा [य] रिया । से किं तं अजोगिकेवलिखीणकसायवीयरायदंसणा [य] रिया ?, अजोगिकेवलिखीणकसायवीयरायदसणा [य] रिया दुविहा प०, तं-पढमसमयअजोगिकेवलिखीणकसायचीयरायदंसणा [य] रिया य अपढमसमयअजोगिकेवलिखीणकसायचीयरायदंसणा [य रिया य, अहवा चरिमसमयअजोगिकेवलिखीणकसायवीयरायदसणा [यरिया य अचरिमसमयअजोगिकेवलिखीणकसायवीयरायदसणा [य]रिया य, सेतं अजोगिकेवलिखीणकसायवीयरायदसणा [य] रिया, सेचं केवलिखीणकसायवीयरायदंसणा [4] रिया, से खीणकसायवीयरायदसणा [य] रिया, सेत्तं दसणा [य] रिया ।।। सुगम, नवरं 'रायगिहमगह' इत्यादि, राजगृहं नगरम् , मगधो जनपदः, एवं सर्वत्रापि अक्षरसंस्कारो विधेयः ॥५७ ॥ भावार्थस्त्वयम्-१ मगधेषु जनपदेषु राजगृह नगरम् , २ अङ्गेषु चम्पा ३ वनेषु तामलिप्ती ४ कलिङ्गेषु काञ्चनपुरं । ५ काशिषु वाराणसी ६ कोसलासु साकेतं ७ कुरुषु गजपुरं ८ कुशावर्तेषु सौरिफ ९ पाञ्चालेषु काम्पिल्यं, १० जङ्गलेषु दीप अनुक्रम [१६६ -१९०] AREauratonintamarana ~ 118~
SR No.004115
Book TitleAagam 15 PRAGNAPANA Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1227
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_pragyapana
File Size261 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy