________________
आगम (१५)
“प्रज्ञापना" - उपांगसूत्र-४ (मूलं+वृत्ति:) पदं [१], .. -- उद्देशक: [-], ---------- दारं [-], ----------- मूलं [...३७] + गाथा:(१०८-१२८) मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [१५], उपांग सूत्र - [४] "प्रज्ञापना" मूलं एवं मलयगिरि-प्रणीत वृत्ति:
प्रत सूत्रांक [३७]
गाथा:
अहिच्छत्रा ११ सुराष्ट्रेषु द्वारावती १२ विदेहेषु मिथिला १३ वत्सेषु कौशाम्बी १४ शाण्डिल्येषु नन्दिपुर, १५ मलयेषु भद्दिलपुरं १६ वत्सेषु वैराटपुरं १७ वरणेषु अच्छापुरी १८ दशाणेषु मृत्तिकावती १९ चेदिषु शौक्तिकावती २० वीतभयं सिन्धुपु सौवीरेषु २१ मथुरा शूरसेनेषु २२ पापा भङ्गेषु २३ मास(सा)पुरिवट्टा( यां) २४ कुणालेषु श्रावस्ती २५ लाटासु कोटिवर्ष २६ ताम्बिकानगरी केकयजनपदार्ट्स एतावदर्द्धषड्विंशतिजनपदात्मक क्षेत्रमार्य भणितं, कुतः? इत्याह-'इत्थुप्पची' इत्यादि, यस्मादत्र-एषु अर्द्धषड्विंशतिसंख्येषु जनपदेषु उत्पत्तिर्जिनानां-तीर्थकराणां चक्रवर्तिनां रामाणां-बलदेवानां कृष्णानां-बासुदेवानां तत आर्य, एतेन क्षेत्रार्यानार्यव्यवस्था दर्शिता-यत्र तीर्थकरादी-IN नामुत्पत्तिस्तदार्य शेषमनार्यमिति । उक्ताः क्षेत्रार्याः, सम्प्रति जात्यार्यप्रतिपादनार्थमाह-सुगम, नवरं यद्यपि शाखान्तरेष्यनेका जातय उपवर्ण्यन्ते तथाऽपि लोके एता एव अम्बष्ठ-कलिन्द-बैदेह-वेदंग-हरित-चुंचुणरूपा इभ्यजातयोऽभ्यर्चनीया जातयः प्रसिद्धाः, तत एताभिर्जातिभिरुपेता जात्यार्या न शेषजातिभिः। 'तुण्णागा' इत्यादि, तुन्नाकाः-सूच्याजीविनः तन्तुवायाः-कुविन्दाः पट्टकाराः-पट्टकूलकुविन्दाः, देयडा-दृतिकाराः वरुट्टा:-पिच्छिकाः छर्विका:-कटादिकाराः कट्ठपाउरा-काष्ठपादुकाकाराः, एवं मुंजपाउयारा, 'छत्तारा' छत्रकाराः, एवं शेषापयपि पदानि भावनीयानि । अाही यवनानीत्यादयो लिपिभेदास्तु संप्रदायादवसेयाः । उक्ता भाषाः , सम्प्रति ज्ञानायांनाह-से किं तं' इत्यादि सुगमम् । दर्शनार्यानाह-अथ के ते दर्शनार्याः, सूरिराह-दर्शनार्या द्विविधाः प्रज्ञप्ता,
दीप अनुक्रम
[१६६
-१९०]
~ 119~