________________
आगम
(१५)
“प्रज्ञापना" - उपांगसूत्र-४ (मूलं+वृत्ति:) पदं [३६], -------------- उद्देशक: [-], ------------- दारं [-], -------------- मूलं [३४२] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [१५], उपांग सूत्र - [४] "प्रज्ञापना" मूलं एवं मलयगिरि-प्रणीत वृत्ति:
sese
प्रत सूत्रांक [३४२]
se
दीप अनुक्रम [६१२]
लभ्यते इति ?, भगवानाह-गौतम ! एकसमयेन वा द्विसमयेन वा त्रिसमयेन वा विग्रहेण, किमुक्तं भवति ?एकसमयेन वा द्विसमयेन वा त्रिसमयेन वा विग्रहेण यावन्मानं क्षेत्रं व्याप्यते इयडूरं यावत् खशरीरप्रमाणविष्क-15 म्भवाहल्यं क्षेत्रं वेदनाजननयोग्यैः पुद्गलैरापूर्ण-भृतं जीवस्य गतिमधिकृत्यावाप्यते, तत एतद्गतमुत्कर्षतखिसामयिकेन विग्रहेण यावन्मात्रं क्षेत्रमभिव्याप्यते एतावदात्मविश्लिष्टर्वेदनाजननयोग्यैः पुद्गलैरापूर्ण लभ्यते, इह | | चतुःसामयिकः पञ्चसामयिकश्च विग्रहो यद्यपि सम्भवति तथापि घेदनासमुद्घातः प्रायः परोदीरितवेदनावशत
उपजायते, परोदीरिता च वेदना त्रसनाड्यां व्यवस्थितस्य न बहिः, सनाडीव्यवस्थितस्य च विग्रह उत्कर्षतोऽपि |त्रिसामयिक इति उत्कर्षतोऽपि त्रिसामयिकेन विग्रहेणेत्युक्तं, न चतुःसामयिकेन पञ्चसामयिकेन चेति, उपसं-IS हारवाक्यमाह-'एवइयकालस्स अफुण्णे एवइयकालस्स फुडे' एतावता उत्कर्षतोऽपि त्रिसमयप्रमाणेनेत्यर्थः
कालेनापूर्णमेतावता कालेन स्पृष्टं, किमुक्तं भवति ?-विग्रहगताबुत्कर्षतः त्रीन् समयान् यावत् त्रिभिश्च समययो॥ वन्मानं व्याप्यते इयन्ती सीमामभिच्याप्य स्वशरीरप्रमाणविष्कम्भवाहल्यं क्षेत्र वेदनाजननयोग्यैः पुद्गलेरापूर्ण भृतं Iच जीवस्य गतिमधिकृत्य व्याप्यते, अथवा 'केवइय कालस्स'त्ति पम्वेव व्याख्येया, ततः स्वशरीरप्रमाणविष्कम्भ-I
वाहल्यं क्षेत्र वेदनाजननयोग्यः पुदलरापूर्ण भृतं च जीवस्य विग्रहगतिमधिकृत्य कियतः कालस्य सम्बन्धि, कियन्तं | कालं यावदवाप्यते इत्यर्थः, भगवानाह-एकसमयेन द्विसमयेन त्रिसमयेन वा विग्रहेणापूर्ण स्पृष्टं च लभ्यते इति ||
Benecesesesee
~1187~