________________
आगम
(१५)
प्रत
सूत्रांक
[ ३४२ ]
दीप
अनुक्रम [६१२]
प्रज्ञापना
या मल
य०वृत्ती.
॥५९१॥
“प्रज्ञापना” - उपांगसूत्र - ४ ( मूलं + वृत्तिः )
उद्देशक: [-], दारं [-] मूलं [ ३४२] ... आगमसूत्र [१५], उपांग सूत्र [४] " प्रज्ञापना" मूलं एवं मलयगिरि-प्रणीत वृत्तिः
पदं [ ३६ ],
मुनि दीपरत्नसागरेण संकलित..
समवहत्य च यान् पुद्गलान् वेदनायोग्यान् खशरीरान्तर्गतान् 'निच्छुभइ' इति विक्षिपति आत्मविश्लिष्टान् करोतीत्यर्थः, 'तेहि ण' मिति तैः पुद्गलैः कियत् क्षेत्रमापूर्ण, आपूर्णत्वमपान्तराले कियदाकाशप्रदेशासंस्पर्शनेऽपि व्यवहारत उच्यते तत आह-कियत् क्षेत्रं स्पृष्ट-प्रतिप्रदेशापूरणेन व्याप्तं, एवं गौतमेन प्रश्ने कृते सति भगवानाह - 'सरीरे 'त्यादि नियमात् नियमेन छहिसिं'ति पद्ध दिशो यत्रापूरणे स्पर्शने वा पदिक तथथा भवति एवं विष्कम्भतो- विस्तरेण बाहल्यतः - पिण्डतः शरीरप्रमाणमात्रं यावत्प्रमाणः खशरीरस्य विष्कम्भो यावत्प्रमाणं च बाहल्यं एतावन्मात्रमापूर्ण स्पृष्टं चेति वाक्यशेषः, तदेव निगमनद्वारेणाह - 'एवइए खेत्ते अफुण्णे एवइए खेत्ते फुडे' इति, इह वेदनासमुद्घातो वेदनातिशयात्, वेदनातिशयश्च लोकनिष्कुटेषु जीवानां न भवति, निरुपद्रवस्था - नवर्त्तित्वात् तेषां, किन्तु त्रसनाढ्या अन्तः, तत्र परोदीरणसम्भवात्, तत्र च पदिकसम्भव इति नियमाच्छदिशिमित्युक्तं, अन्यथा 'सिय तिदिसिं सिय चउदिसिं सिय पंचदिसि' मित्याद्युध्येत, अथ खशरीरप्रमाणविष्कम्भवाहल्यमेव क्षेत्रमापूर्ण स्पृष्टं च विग्रहगतो जीवस्य गतिमधिकृत्य कियद्दूरं यावद्भवति कियन्तं च कालमित्येतन्निरूपणार्थमाह- 'से णं भंते !' इत्यादि, नपुंसकत्वे पुंस्त्वं प्राकृतत्वात् तत् — अनन्तरोक्तप्रमाणं णमिति प्राग्वत् भदन्त ! क्षेत्रं कालस्स इति प्राकृतत्वात् तृतीयार्थे षष्ठी कियता कालेन पूर्ण कियता कालेन स्पृष्टं, किमुक्तं भवति ?-कियन्तं कालं यावत् खशरीरप्रमाणविष्कम्भवाहल्यं क्षेत्रं निरन्तरं विग्रहगती जीवस्य गतिमधिकृत्यापूर्ण स्पृष्टं च
Ja Eucation International
For Penal Use On
~1186~
३६ समु
दुधातपदे
समुद्रातपुद्गलपूरणादि सु
३४२
॥५९१॥