________________
आगम
(१५)
“प्रज्ञापना" - उपांगसूत्र-४ (मूलं+वृत्ति:) पदं [३६], -------------- उद्देशक: [-], ------------- दारं [-], -------------- मूलं [३४२] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [१५], उपांग सूत्र - [४] "प्रज्ञापना" मूलं एवं मलयगिरि-प्रणीत वृत्ति:
प्रत सूत्रांक [३४२]
ecent
80292909
दीप अनुक्रम [६१२]
totoerestsecence
गो. सिय तिकिरिए सिय चउकिरिए सिय पंचकिरिए, ते णं भंते ! जीवा तातो जीवाओ कतिकिरिया, गो! सिय तिकिरिया सिय चउकिरिया सिय पंचकिरिया, से णं भंते ! जीवे ते य जीवा अण्णेसिं जीवाणं परंपराधाएणं कतिकिरिया, गो। सिफिरियावि चउकिरियावि पंचकिरियावि, नेरइए णं भंते ! वेदणासमुग्धाएणं समोहते, एवं जहेव जीवे, णवर नेरइयाभिलायो, एवं निरवसेसं जाव वेमाणिते । एवं कसायसमुग्घातोषि भाणितयो । जीवे णं भंते ! मारणतियसमुग्धातेणं समोहणइ समोहणित्ता जे पोग्गले णिच्छुभति तेहि णं भंते ! पोग्गलेहिं केवतिते खेत्ते अप्फुण्णे केवतिते खेत्ते फूडे , गो०! सरीरप्पमाणमेचे विक्खंभवाहल्लेणं आयामेणं जहण्णेणं अंगुलस्स असंखेजतिभागं उक्कोसेणं असंखेजाति जोयणाति एगदिसि एवतिते खेत्ते अफुण्णे एवतिए खेत्ते फुडे, से णं भंते । खेते फेवतिकालस्स अफुण्णे केवतिकालस्स फुडे, गो०। एगसमइएण या दुसमइएण वा तिसमहरण वा चउसमइएण वा विग्रहेणं एवतिकालस्स अफुण्णे एवतिकालस्स फुडे, सेसं तं चेव जाच पंचकि०, एवं नेरइएवि, णवरं आयामेणं जहणेणं साइरेगं जोयणसहस्सं उको० असंखेज्जाति जोअणाति, एगदिसि एव तिते खेने अस्फुण्णे एवतिते खिचे फुडे, विग्गहेणं एगसमइएणवा दुसमइएण वा तिसमइएण वा चउसमतिएण वा भन्नति, सेसं तं चेव जाव पंचकिरियावि, असुरकुमारस्स जहा जीवपदे, णवर विग्गहो तिसमइओ जहा नेरइयस्स, सेसं तं चेव जहा असुरकुमारे, एवं जाव वेमाणिते, गवरं एगिदिये जहा जीवे निरवसेसं (सूत्रं ३४२) 'जीवे णं भंते ! इत्यादि, जीयो णमिति वाक्यालङ्कारे-वेदनासमुद्घाते वर्तमानः तस्मिन् समवहतो भवति
00ae
~1185~