SearchBrowseAboutContactDonate
Page Preview
Page 1185
Loading...
Download File
Download File
Page Text
________________ आगम (१५) “प्रज्ञापना" - उपांगसूत्र-४ (मूलं+वृत्ति:) पदं [३६], ------------- उद्देशक: [-], ------------- दारं [-], ------------- मूलं [३४१] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [१५], उपांग सूत्र - [४] "प्रज्ञापना" मूलं एवं मलयगिरि-प्रणीत वृत्ति: प्रत सूत्रांक [३४१] प्रज्ञापनाया मल- यवृत्ती. ॥५९० दीप अनुक्रम सम्भवति, चतुर्दशपूर्वाधिगमाभावतो भवप्रत्ययाच तेषामाहारकलब्ध्यभावात् , वायुकायवर्जेकेन्द्रियविकलेन्द्रियाणामाद्या वेदनाकषायमरणलक्षणास्त्रयः समुद्घाताः, तेषां वैक्रियाहारकतेजोलब्ध्यभावतस्तत्समुद्घातासम्भवात् , घातपदं वायुकायिकानां पूर्वे त्रयो क्रियसमुद्घातसहिताश्चत्वारः समुद्घाताः, तेषां बादरपर्याप्सानां वैक्रियलब्धिसम्भवतो छानस्थि| वैक्रियसमुद्घातस्यापि सम्भवात् , पञ्चेन्द्रियतिर्यग्योनिकानामाहारकसमुद्घातवर्जाः शेषाः पञ्च छानस्थिकाः समु-। काः समु याताः, यस्त्वाहारकसमुदूधातः स तेषां न सम्भवति, चतुर्दशपूर्वाधिगमाभावतस्तेपामाहारकलब्ध्यसम्भवात् , दाताः सू. मनुष्याणां पडपि, मनुष्येषु सर्वभावसम्भवात् । तदेवं यति येषां छामस्थिकाः समुद्घातास्तति तेषां निरूपिताः, ३४१समुसम्प्रति यस्मिन् समुद्घाते वर्तमानो यावत् क्षेत्रं समुद्घातवशतस्तैस्तैः पुद्गलैयाप्नोति तदेतन्निरूपयति द्धातपुद्ग लपूरणादि जीवे णं भंते ! वेदणासमुग्याएणं समोहते समोहणित्ता जे पोग्गले निच्छुभति तेहि णं भंते । पोग्गलहि केवइते खेचे । सू.३४२ अण्णे केवतिते खेते फुडे, गो सरीरप्पमाणमेचे विक्खंभवाहल्लेणं नियमा छदिसि एवतिते खेते अफुण्णणे एवतिते खेते फुडे, से गं भंते ! खित्ते केवतिकालस्स अप्फुडे केव० फुडे ?, गो! एगसमइएण वा दुसमइएण वा तिसमइएण वा विग्गहेणं एवतिकालस्स अफुण्णे एवइयकालस्स फुडे, ते णं मंते ! पोग्गले केवतिकालस्स निच्छुभति ,गो०! जहण्यो] ॥५९०॥ अंतोमुहुत्तस्स उक्को वि० अंतो, ते णं भंते ! पोग्गला निच्छूढा समाणा जाति तत्थ पाणातिं भूयातिं जीवाति सचार्ति अभिहणति वति लेसेंति संघाएंति संघटुंति परिताउँति किलामेंति उद्दति तेहितो पं भंते ! से जीवे कतिकिरिए, Santaratana Handiturary.com ~1184 ~
SR No.004115
Book TitleAagam 15 PRAGNAPANA Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1227
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_pragyapana
File Size261 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy