________________
आगम
(१५)
“प्रज्ञापना" - उपांगसूत्र-४ (मूलं+वृत्ति:) पदं [३६], ------------- उद्देशक: [-], ------------- दारं [-], ------------- मूलं [३४१] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [१५], उपांग सूत्र - [४] "प्रज्ञापना" मूलं एवं मलयगिरि-प्रणीत वृत्ति:
प्रत सूत्रांक [३४१]
करeseseaeesecememederage.
दीप अनुक्रम
| असमवेयगुणा वक्तव्याः । सम्प्रति कति छानस्थिकाः समुद्घाता इति निरूपणार्थमाह
कह भंते ! छाउमस्थिया समुग्धाया पं०१,गो०!छ छाउमत्थिया स.पं०, तं०-वेदणास कसायस. मारणंतियसवेउवियस० तेयास० आहारगसमुग्धाते, नेरइयाणं भंते ! कति छाउमस्थिया स०पं०१, गो! चचारि छाउमत्थिया स०पं०,०-वेदणास कसायस० मारणंतियस बेउवियस०, असुरकुमाराणं पुच्छा, गो० पंच छाउ० समु० पं०, तंवेदणासमु कसायसमु० मारणंतियसबेउवियस० तेयगसमु०, एगिदियविगलिंदियाणं पुच्छा, गो.! तिण्णि छाउ० समु०५०,०-वेदणासमु०कसायस० मारणतियस०, गवरं वाउकाइयाण चचारि स. पं०, तं०-वेदणास कसायस० मारणंतियस बेउवियस०, पंचिंदियतिरिक्खजोणियाणं पुच्छा, गो०1 पंच० स०प०, तं०-वेद.णास कसायस० मारणं तियस बेउबियस० तेयगस०, मणसाणं कति 'छाउमस्थिया समु०५०१, गो.1छ छाउमत्थिया स०प०, तं०-वेदणास कसायस० मारणतियस बेउवियस तेयगस आहारगस० (मूत्र ३४१) 'कइणं भंते !' इत्यादि सुगम, अथ कति केषां छानस्थिकाः समुद्घाता इति चतुर्विंशतिदण्डकक्रमेण निरूप-1 यति-नेरहयाण'मित्यादि, नरयिकाणामाद्याश्चत्वारो वेदनादिसमुद्घाता, तेषां तेजोलब्ध्याहारकलब्ध्यभावत|स्तेजससमुधाताहारकसमुद्घातासम्भवात् , असुरकुमारादीनां सर्वेषामपि देवानामाहारकसमुद्घातवजोः शेषाः पञ्च समुद्घाताः, तेषां तेजोलन्धिसम्भवात् तैजससमुद्घातस्यापि सम्भवात्, यस्त्वाहारकसमुद्घातः स तेषां न ।
02029820393020200
Panditurary.com
~1183~