SearchBrowseAboutContactDonate
Page Preview
Page 1184
Loading...
Download File
Download File
Page Text
________________ आगम (१५) “प्रज्ञापना" - उपांगसूत्र-४ (मूलं+वृत्ति:) पदं [३६], ------------- उद्देशक: [-], ------------- दारं [-], ------------- मूलं [३४१] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [१५], उपांग सूत्र - [४] "प्रज्ञापना" मूलं एवं मलयगिरि-प्रणीत वृत्ति: प्रत सूत्रांक [३४१] करeseseaeesecememederage. दीप अनुक्रम | असमवेयगुणा वक्तव्याः । सम्प्रति कति छानस्थिकाः समुद्घाता इति निरूपणार्थमाह कह भंते ! छाउमस्थिया समुग्धाया पं०१,गो०!छ छाउमत्थिया स.पं०, तं०-वेदणास कसायस. मारणंतियसवेउवियस० तेयास० आहारगसमुग्धाते, नेरइयाणं भंते ! कति छाउमस्थिया स०पं०१, गो! चचारि छाउमत्थिया स०पं०,०-वेदणास कसायस० मारणंतियस बेउवियस०, असुरकुमाराणं पुच्छा, गो० पंच छाउ० समु० पं०, तंवेदणासमु कसायसमु० मारणंतियसबेउवियस० तेयगसमु०, एगिदियविगलिंदियाणं पुच्छा, गो.! तिण्णि छाउ० समु०५०,०-वेदणासमु०कसायस० मारणतियस०, गवरं वाउकाइयाण चचारि स. पं०, तं०-वेदणास कसायस० मारणंतियस बेउवियस०, पंचिंदियतिरिक्खजोणियाणं पुच्छा, गो०1 पंच० स०प०, तं०-वेद.णास कसायस० मारणं तियस बेउबियस० तेयगस०, मणसाणं कति 'छाउमस्थिया समु०५०१, गो.1छ छाउमत्थिया स०प०, तं०-वेदणास कसायस० मारणतियस बेउवियस तेयगस आहारगस० (मूत्र ३४१) 'कइणं भंते !' इत्यादि सुगम, अथ कति केषां छानस्थिकाः समुद्घाता इति चतुर्विंशतिदण्डकक्रमेण निरूप-1 यति-नेरहयाण'मित्यादि, नरयिकाणामाद्याश्चत्वारो वेदनादिसमुद्घाता, तेषां तेजोलब्ध्याहारकलब्ध्यभावत|स्तेजससमुधाताहारकसमुद्घातासम्भवात् , असुरकुमारादीनां सर्वेषामपि देवानामाहारकसमुद्घातवजोः शेषाः पञ्च समुद्घाताः, तेषां तेजोलन्धिसम्भवात् तैजससमुद्घातस्यापि सम्भवात्, यस्त्वाहारकसमुद्घातः स तेषां न । 02029820393020200 Panditurary.com ~1183~
SR No.004115
Book TitleAagam 15 PRAGNAPANA Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1227
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_pragyapana
File Size261 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy