SearchBrowseAboutContactDonate
Page Preview
Page 1189
Loading...
Download File
Download File
Page Text
________________ आगम (१५) “प्रज्ञापना" - उपांगसूत्र-४ (मूलं+वृत्ति:) पदं [३६], -------------- उद्देशक: [-], ------------- दारं [-], -------------- मूलं [३४२] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [१५], उपांग सूत्र - [४] "प्रज्ञापना" मूलं एवं मलयगिरि-प्रणीत वृत्ति: प्रत सूत्रांक [३४२] दीप अनुक्रम [६१२] प्रज्ञापना- वाक्यशेषः, तत एतावता उत्कर्षतः त्रिसमयप्रमाणस्य कालस्य सम्बन्धि यथोक्तप्रमाणं क्षेत्रं वेदनाजननयोग्यः ३६ समु पुरलैरापूर्णमेतावता कालस्य सम्बन्धि स्पृष्टमिति । सम्प्रति यावन्तं कालं वेदनाजननयोग्यान् पुद्गलान् विक्षिपतिधातपदे य. वृत्ती. तावत्कालप्रमाणं प्रतिपादनार्थमाह-'ते णं भंते !' इत्यादि, तान् वेदनाजननयोग्यान् पुद्गलान् णमिति वाक्याल- समुद्धातकारे भदन्त !-परमकल्याणयोगिन् परमसुखयोगिन् वा पुद्गलान कियतः कालस्य सम्बन्धिनो विक्षिपति ?, किय-11 पुद्गलपूर॥१९॥ INणादि स्. कालं वेदनाजननयोग्यान विक्षिपतीति भावः, भगवानाह-जघन्येनाप्यन्तर्मुहर्तस्य सम्बन्धिन उत्कर्षतोऽप्यन्तर्मु ३४२ काहर्तस्य, केवलं मनाक बृहत्तरस्य सम्बन्धिनः विक्षिपति, किमुक्तं भवति ?-ये पुद्गला जघन्यत उत्कर्षतश्चान्तर्मुहूर्त || यावत् वेदनाजननसमर्थाः तान् तथा २ वेदनातः सन् खशरीरगतान् खशरीराबहिरात्मप्रदेशेभ्योऽपि विश्लिष्टान विक्षिपति, यथाऽत्यन्तदाहज्वरपीडितः सन् सूक्ष्मपुद्गलान् , प्रत्यक्षसिद्धं चैतदिति, 'ते णं भंते ! इत्यादि, ते मिति पूर्ववत् भदन्त ! पुद्गला विक्षिप्ताः सन्तः शरीरसम्बद्धा असम्बद्धा वा 'जाई तत्थे' त्यादि प्राकृतत्वात् पुंस्त्वेsपि नपुंसकता यान् तत्र वेदनासमुद्घातगतपुरुषसंस्पृष्टे क्षेत्रे प्राणान्-द्वित्रिचतुरिन्द्रियान् शङ्खकीटिकामक्षिकादीन् । भूतान-वनस्पतीन् जीवान-पञ्चेन्द्रियान् गृहगोधिकासपोदीन् सत्त्वान्-शेषपृथिवीकायिकादीन् अभिनन्ति-अभिINIमुखमागच्छन्तो प्रन्ति वर्तयन्ति-आवर्तपतितान् कुर्वन्ति लेशयन्ति-मनाक स्पृशन्ति सलातयन्ति-परस्परं तान सवातमापन्नान् कुर्वन्ति सट्टयन्ति-अतीव सङ्घातविशेषमापादितान् कुर्वन्ति परितापयन्ति-पीडयन्ति क्लमय ~1188~
SR No.004115
Book TitleAagam 15 PRAGNAPANA Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1227
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_pragyapana
File Size261 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy