________________
आगम
(१५)
“प्रज्ञापना" - उपांगसूत्र-४ (मूलं+वृत्ति:) पदं [३६], -------------- उद्देशक: [-], ------------- दारं [-], -------------- मूलं [३३९] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [१५], उपांग सूत्र - [४] "प्रज्ञापना" मूलं एवं मलयगिरि-प्रणीत वृत्ति:
या
मल
प्रत सूत्रांक [३३९]]
दीप अनुक्रम [६०९]
प्रज्ञापना- त्वात् , पुरस्कृताः कस्यापि सन्ति कस्यापि न सन्ति, एतत् प्राग्वद् भावनीयं, यस्यापि सन्ति तस्यापि कस्यचिद
| सद्ध्येयाः कस्यचिदनन्ताः, न तु जातुचित् सहययाः, ज्योतिष्काणां जघन्यषदेऽप्यसवयेयवर्षायुष्कतया जघन्यतो- घातपर्द य. वृत्ती.
प्यसङ्खयेयानां लोभसमुद्घातानां भावात् , लोभबहुलत्वात्तजातेः, एवं वैमानिकत्वेऽपि पुरस्कृतचिन्तायां वक्तव्यं स्वपर स्थ १५८७
तदेवं खस्थाने परस्थाने च लोभसमुद्घातश्चिन्तितः, सम्प्रत्यसुरकुमारस्य तं चिचिन्तयिपुरिदमाह-'एगमेगस्स ण'-INने काय मिलादि, एकैकस्य असुरकुमारस्य नैरयिकत्वे लोभसमुद्घाता अतीता अनन्ताः, नैरयिकत्वस्थानन्तशः प्राप्तत्वात. स. सू. पुरस्कृताः कस्यचित् सन्ति कस्यचिन्न सन्ति, तत्र योऽसुरकुमारभवादुदृत्तो न नरकं याता नापि सकृद् गतोऽपि
३३९ लोभसमुद्घातं गन्ता तस्य न सन्ति, यस्तु यास्यति तस्य जघन्यत एको द्वौ त्रयो वा उत्कर्पतः सङ्ख्येया असङ्ख्येया। अनन्ताः, तत्र सकृन्नरकगामिनः एकादयो नैरयिकाणामिष्टद्रव्यसंयोगाभावतः प्रायो लोभसमुद्घातस्थासम्भवात्, उक्तं च मूलटीकायाम्-"नेरइयाणं लोभसमुग्घाया थोवा चेंब भवन्ति, तेसिमिट्टदवसंजोगाभावातो एगादिसं
भव" इति, सोयान् वारान् नरकं गन्तुः सहबेयाः असङ्ख्ययान् वारान् असवयेया अनन्तान् वारान् अनन्ताः, || असुरकुमारस्थासुरकुमारत्वे अतीता अनन्ताः सुप्रतीताः, पुरस्कृताः कस्यापि सन्ति कस्यापि न सन्ति, तत्र योऽ-1
५८७॥ सुरकुमारभवे पर्यन्तवर्ती न च लोभसमुद्घातं याता नापि तत उदृत्तो भूयोऽप्यसुरकुमारत्वं याता किन्त्वनन्तरं पारम्पर्येण वा सेत्स्यति तस्य न सन्ति, यस्य तु सन्ति तस्यापि जघन्यत एको द्वौ वा त्रयो वा उत्कर्षतः सङ्ख्या
SAREaratinda
Nisaram.org
~1178~