SearchBrowseAboutContactDonate
Page Preview
Page 1179
Loading...
Download File
Download File
Page Text
________________ आगम (१५) “प्रज्ञापना" - उपांगसूत्र-४ (मूलं+वृत्ति:) पदं [३६], -------------- उद्देशक: [-], ------------- दारं [-], -------------- मूलं [३३९] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [१५], उपांग सूत्र - [४] "प्रज्ञापना" मूलं एवं मलयगिरि-प्रणीत वृत्ति: या मल प्रत सूत्रांक [३३९]] दीप अनुक्रम [६०९] प्रज्ञापना- त्वात् , पुरस्कृताः कस्यापि सन्ति कस्यापि न सन्ति, एतत् प्राग्वद् भावनीयं, यस्यापि सन्ति तस्यापि कस्यचिद | सद्ध्येयाः कस्यचिदनन्ताः, न तु जातुचित् सहययाः, ज्योतिष्काणां जघन्यषदेऽप्यसवयेयवर्षायुष्कतया जघन्यतो- घातपर्द य. वृत्ती. प्यसङ्खयेयानां लोभसमुद्घातानां भावात् , लोभबहुलत्वात्तजातेः, एवं वैमानिकत्वेऽपि पुरस्कृतचिन्तायां वक्तव्यं स्वपर स्थ १५८७ तदेवं खस्थाने परस्थाने च लोभसमुद्घातश्चिन्तितः, सम्प्रत्यसुरकुमारस्य तं चिचिन्तयिपुरिदमाह-'एगमेगस्स ण'-INने काय मिलादि, एकैकस्य असुरकुमारस्य नैरयिकत्वे लोभसमुद्घाता अतीता अनन्ताः, नैरयिकत्वस्थानन्तशः प्राप्तत्वात. स. सू. पुरस्कृताः कस्यचित् सन्ति कस्यचिन्न सन्ति, तत्र योऽसुरकुमारभवादुदृत्तो न नरकं याता नापि सकृद् गतोऽपि ३३९ लोभसमुद्घातं गन्ता तस्य न सन्ति, यस्तु यास्यति तस्य जघन्यत एको द्वौ त्रयो वा उत्कर्पतः सङ्ख्येया असङ्ख्येया। अनन्ताः, तत्र सकृन्नरकगामिनः एकादयो नैरयिकाणामिष्टद्रव्यसंयोगाभावतः प्रायो लोभसमुद्घातस्थासम्भवात्, उक्तं च मूलटीकायाम्-"नेरइयाणं लोभसमुग्घाया थोवा चेंब भवन्ति, तेसिमिट्टदवसंजोगाभावातो एगादिसं भव" इति, सोयान् वारान् नरकं गन्तुः सहबेयाः असङ्ख्ययान् वारान् असवयेया अनन्तान् वारान् अनन्ताः, || असुरकुमारस्थासुरकुमारत्वे अतीता अनन्ताः सुप्रतीताः, पुरस्कृताः कस्यापि सन्ति कस्यापि न सन्ति, तत्र योऽ-1 ५८७॥ सुरकुमारभवे पर्यन्तवर्ती न च लोभसमुद्घातं याता नापि तत उदृत्तो भूयोऽप्यसुरकुमारत्वं याता किन्त्वनन्तरं पारम्पर्येण वा सेत्स्यति तस्य न सन्ति, यस्य तु सन्ति तस्यापि जघन्यत एको द्वौ वा त्रयो वा उत्कर्षतः सङ्ख्या SAREaratinda Nisaram.org ~1178~
SR No.004115
Book TitleAagam 15 PRAGNAPANA Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1227
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_pragyapana
File Size261 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy