SearchBrowseAboutContactDonate
Page Preview
Page 1178
Loading...
Download File
Download File
Page Text
________________ आगम (१५) “प्रज्ञापना" - उपांगसूत्र-४ (मूलं+वृत्ति:) पदं [३६], -------------- उद्देशक: [-], ------------- दारं [-], -------------- मूलं [३३९] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [१५], उपांग सूत्र - [४] "प्रज्ञापना" मूलं एवं मलयगिरि-प्रणीत वृत्ति: प्रत सूत्रांक [३३९] II मनुष्यसूत्र, तत्राप्कायिकादिवनस्पतिपर्यन्तसूत्रभावना पृथिवीकायसूत्रवत्, द्वीन्द्रियसूत्रे पुरस्कृतचिन्तायां जघ शान्येन एको द्वौ वा प्रयो वेति एतत् सकृत् द्वीन्द्रियभवं प्रामुकामख वेदितव्यं, उत्कर्षेण सङ्ख्यया असोया अनNन्ता वा, तत्र सङ्ख्येयान् वारान् द्वीन्द्रियभवं प्राप्मुकामस्य सङ्ख्यया असङ्ख्येयान् वारान् असङ्ख्येयाः अनन्तान् वारान् अनन्ताः, एवं त्रीन्द्रियचतुरिन्द्रियसूत्रे अपि भावनीये, तिर्वपञ्चेन्द्रियसूत्रविषया वेवं भावना-सकृत् पञ्चेन्द्रियभवं गन्तुकामस्य खभावत एवाल्पलोभस्य जघन्यतः एको द्वौ त्रयो वा, शेषस्य तूत्कर्षतः सङ्ख्येयान् वारान् तिर्यपञ्चेन्द्रियभवं गन्तुः सङ्ख्ययाः असावेयान् वारान् असङ्ख्येयाः अनन्तान् वारान् अनन्ताः, मनुष्यसूत्रे तु पुरस्कृतविषया |भावना मूलत एवं-यो नरकभवादुत्तोऽल्पलोभकषायः सन् मनुष्यभवं प्राप्य लोभसमुद्धातममत्वा सिद्धिपुरं यास्यति । तस्य न सन्ति पुरस्कृता लोभसमुद्घाताः, शेषस्य तु सन्ति, यस्य सन्ति तस्यापि जघन्यत एको द्वौ वा यो बा, ते च एक द्वीत्रीन् वा लोभसमुद्घातान् प्राप्य सेत्स्यतो वेदितव्याः, सङ्ख्ययादयः प्राग्वदू भावनीयाः, 'वाणमंत-IN रत्वे जहा असुरकुमारा' इति यथा नेरयिकस्यासुरकुमारत्वे पुरस्कृतविषये सूत्रमुक्तं तथा व्यन्तरेष्वपि वक्तव्यं, किमुक्तं भवति ?-पुरस्कृतचिन्तायामेवं वक्तव्यं-'कस्सइ अस्थि क. नत्थि, जस्स अस्थि सिय संखेज्जा सिय असं० सिय अणंता' इति, नत्वेकोतरिका वक्तव्या, व्यन्तराणामप्यसुरकुमाराणामिव जघन्यस्थितावपि सङ्ख्येयानां लोभसमुदघातानां भावात् , 'जोइसियत्ते' इत्यादि, ज्योतिप्कत्वे अतीता अनन्ताः, अनन्तशो ज्योतिष्कत्वस्य प्राप्त Sarasad2 दीप अनुक्रम [६०९] esesesesesesesese 0201292 Baitaram.org ~ 1177~
SR No.004115
Book TitleAagam 15 PRAGNAPANA Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1227
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_pragyapana
File Size261 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy