SearchBrowseAboutContactDonate
Page Preview
Page 1177
Loading...
Download File
Download File
Page Text
________________ आगम (१५) “प्रज्ञापना" - उपांगसूत्र-४ (मूलं+वृत्ति:) पदं [३६], -------------- उद्देशक: [-], ------------- दारं [-], -------------- मूलं [३३९] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [१५], उपांग सूत्र - [४] "प्रज्ञापना" मूलं एवं मलयगिरि-प्रणीत वृत्ति: प्रत सूत्रांक [३३९] प्रज्ञापनाया: मलयवृत्ती. १८६॥ दीप अनुक्रम [६०९] या वेदितव्यं, उत्कर्षतः सङ्ख्येवा वा असोया वा अनन्ता वा, तत्र सञ्जयवान् वारान् नरकमवमागामिनः सङ्ख्ययाः ३६ समुअसक्वेयान् वारान् असश्ययाः अनन्तान् वारान् अनन्ताः, तथा नैरयिकत्वस्यासुरकुमारत्वविषयेऽतीतसूत्रं तवैषपातपदं भावनीयं, पुरस्कृतसूत्रे 'कस्सह अस्थि क. पत्थि'त्ति यो नरकभवादुदृत्तो नामरकुमारत्वं प्राप्स्यति तस्य न सन्स- स्वपरस्थासुरकुमारत्वविषयाः पुरस्कृताः लोभसमुद्घाताः, वस्तु प्राप्स्यति तस्य सन्ति, ते च जघन्यपदे सज्ञयेयाः, जघन्य-18 ने कपायस्थितावप्यसुरकुमाराणां सङ्ख्येयानां लोभसमुद्घातानां भावात् , लोभबहुलत्वात् तेषां, उत्कृष्टपदेऽसङ्ख्येया अनन्ता ३३९ वा, तत्र सकदीर्घस्थितावसकृजघन्यस्थितिषु दी स्थितिषु वा उत्पत्स्यमानानामवसेयं, अनन्तश उत्पत्स्यमानानामनन्ताः, एवं नैरयिकस्य नागकुमारत्वादिषु स्थानेषु निरन्तरं तावद्वक्तव्यं यावत्स्तनितकुमारत्वे, तथा चाह-एवं जाच यणियकुमारत्ते' पृथिवीकायिकत्वेऽतीतसूत्रं तथैव, पुरस्कृतचिन्तायां तु कस्यापि सन्ति कस्यापि न सन्ति, तत्र नर-16 कादुत्तो यो न पृथिवीकायिकत्वं प्राप्स्यति तख न सन्ति, योऽपि गन्ता तस्य जघन्यपदे एको द्वौ वा त्रयो वा 8 उत्कर्षतः सङ्ख्या असङ्ख्येया अनन्ता वा, ते चैवम्-तिर्यपञ्चेन्द्रियभवात् मनुष्यभवाद्वा लोभसमुद्घातेन समुद्धतः सन् य एकं वारं पृथिवीं गन्ता तस्स एको द्वौ वारौ गन्तुद्वौं त्रीन् वारान् गन्तुस्त्रयः सङ्ख्येयान् वारान् सङ्ख्येयाः ॥५८६॥ असोयान् वारान् असावेयाः अनन्तान् बारान् अनन्ताः, 'एवं जाय मणसत्ते' इति एवं-पृथिवीकायिकगतेना-IN मिलापप्रकारेण तायद्वक्तव्यं यावन्मनुष्यत्वे, तथैवं-'एगमेगस्स णं भंते ! नेरइयस्स आउकाइयत्ते' इत्यादि, याव 8290 ~1176~
SR No.004115
Book TitleAagam 15 PRAGNAPANA Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1227
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_pragyapana
File Size261 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy