SearchBrowseAboutContactDonate
Page Preview
Page 1176
Loading...
Download File
Download File
Page Text
________________ आगम (१५) “प्रज्ञापना" - उपांगसूत्र-४ (मूलं+वृत्ति:) पदं [३६], -------------- उद्देशक: [-], ------------- दारं [-], -------------- मूलं [३३९] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [१५], उपांग सूत्र - [४] "प्रज्ञापना" मूलं एवं मलयगिरि-प्रणीत वृत्ति: प्रत सूत्रांक [३३९] दीप अनुक्रम [६०९] सं० सिय असं० सिय अणंता, एवं जाव थणियकुमारते । पुढधिकाइयत्ते जाव वेमाणियत्ते जहा नेरइयस्स भणितं तहेव भाणियचं, एवं जाव बणियकुमारस्स वेमाणियत्ते। एगमेगस्सणं भंते ! पुढविकाइयस्स नेरइयत्ते केव० लोभस अतीता ?, गो० अर्णता, केवइ पु०, गो!क. अस्थि क. नस्थि, जस्सस्थि जह. एको वा दो। वा तिन्नि वा उको संखेज्जा वा असं० अणं०, पुढवि० असुरकुमारत्ते अतीता अणंता, केव. पु.१, गो.! कस्साइ अस्थि क. नस्थि, जस्स अस्थि सिय संसिय असं०सिय अणंता, एवं जाव थणियकुमारत्ते, पुढविकाइ-1 यत्ते अतीता अणंता, पुरेक्खडा कस्सइ अस्थि क. नत्थ, जस्सत्थि जह• एक्को वा दो वा तिपिण वा उक्को ० असं० अणंताबा, एवं जाब मणूसत्ते, वाणमंतरचे जहा असुरकुमारत्ते, जोइसियत्ते वेमाणियत्ते अतीता अणंता, पुरक्ख० क. अस्थि क० नस्थि, जस्सस्थि सिय संखे० सिय असं० सिय अर्णता, एवं जाव मणूसस्स माणियत्ते, वाणमंतरस्स जहा असुरकुमारस्स एवं जोइसियवेमाणियाणपि' अस्थायमर्थ:-नैरयिकस्य नैरयिकत्वे 1. अतीता लोभसमुदूपाता अनन्ताः, अनन्तशो नैरयिकत्वस्य प्राप्तत्वात् , पुरस्कृतचिन्तायों कखचित् सन्ति कस्य चिन्न सन्ति, तत्र यः प्रश्नसमयावलोभसमुद्घातमप्राप्त एव नरकभवादुदृत्त्यानन्तरं पारम्पर्यण वा सेत्स्यति न च । भूयो नरकमागामी न चागतोऽपि लोभसमुद्घातं गन्ता तस्य नैकोऽपि पुरस्कृतो लोभसमुद्रातः, शेषस्य तु भावी, तस्यापि कस्यचिदेकः कस्यचित् द्वौ कस्यचित् त्रयः, एतच प्रश्नसमयादूर्द्धमपि तद्भवभाजां सन्नरकभवगामिनां EetEE murary.au ~1175~
SR No.004115
Book TitleAagam 15 PRAGNAPANA Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1227
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_pragyapana
File Size261 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy