________________
आगम
“प्रज्ञापना" - उपांगसूत्र-४ (मूलं+वृत्ति:) पदं [३६], -------------- उद्देशक: -, ------------- दारं -1, -------------- मूलं [३३९]
(१५)
प्रत सूत्रांक [३३९]
EReaesesentestatuencise
क्रोधसमुद्घातो नापि तत उद्धृत्तो भूयोऽप्यसुरकुमारत्यै याता तस्य न सन्ति, यस्तु सकृदसुरकुमारत्वमागामी तस्य। जघन्यपदे एको वा द्वौ वा त्रयो वा उत्कर्षतः सङ्ख्यया असङ्ख्यया अनन्ता वा, सङ्ख्येयान् वारान् आगामिनः | सङ्ख्यया असङ्ख्येयान् वारान् असङ्घययाः अनन्तान वारान् अनन्ताः, एवं चतुर्विशतिदण्डकक्रमेण नागकुमारत्वादिषु | स्थानेषु असुरकुमारस्य निरन्तरं तावद्वक्तव्यं यावद्वैमानिकत्ये, तथा चाह-एवं नागकुमारत्तेऽवी'त्यादि, तदेवमसु-18 रकुमारेषु क्रोधसमुद्घातश्चिन्तितः, सम्प्रति नागकुमारादिष्यतिदेशमाह-'एच'मित्यादि, एवमुक्तेनाभिलापगतेन
प्रकारेण यथा चतुर्विशतिदण्डकक्रमेण असुरकुमारो नैरयिकादिषु वैमानिकपर्यवसानेषु भणितः तथा नागकुमाराहादयः समस्तेषु खस्थानपरस्थानेषु भणितव्याः यापद्वैमानिकस्य वैमानिकत्वे आलापका, एवमेतानि नैरविकचतुर्वि-IR
शतिदण्डकादिसूत्राणि वैमानिकचतुर्विंशतिदण्डकपर्यवसानानि चतुर्विशतिः सूत्राणि वेदितव्यानि । तदेवं चतुर्विंशतिदण्डकसूत्रः क्रोधसमुद्घातश्चिन्तितः, सम्प्रति चतुर्विशत्यैव चतुर्विंशतिदण्डकसूत्रानसमुद्घातं मायासमुद्घातं चाभिधित्सुरतिदेशमाह-माणसमुग्घाए मायासमुग्घाए निरवसेसं जहा मारणंतियसमुग्धाए' इति, यथा
प्राक मारणान्तिकसमुद्घातेऽभिहितं सूत्रं तथा मानसमुदाते मायासमुद्घाते च निरवशेषमभिधातव्यं, तचैवंजाएगमेगस्सणं भंते ! नेरइयस्स नेरइयत्ते केवइया माणसमुग्धाया अईया, गोयमा ! अणंता, केवइया पुरे
क्खडा १, गो. कस्सह अस्थि कस्सद नत्थि, जस्स अत्थि जहन्नेणं एको वा दो वा तिण्णि वा उक्कोसेणं संखे
Feat ersecretativestaweimeroe
दीप अनुक्रम [६०९]
प्र.९८N
Alinainrayon
द
~1171~