SearchBrowseAboutContactDonate
Page Preview
Page 1171
Loading...
Download File
Download File
Page Text
________________ आगम (१५) प्रत सूत्रांक [३३९] दीप अनुक्रम [६०९] “प्रज्ञापना” - उपांगसूत्र - ४ ( मूलं + वृत्तिः ) दारं [-] मूलं [ ३३९] उद्देशक: [-], .. आगमसूत्र [१५], उपांग सूत्र [४] "प्रज्ञापना" मूलं एवं मलयगिरि प्रणीत वृत्तिः पदं [ ३६ ], मुनि दीपरत्नसागरेण संकलित.. ॥५८३ ॥ प्रज्ञापनामुद्घा गन्ता तस्यैकोऽपि पुरस्कृतः क्रोधसमुद्घातो वैमानिकत्वे न विद्यते, यस्त्वसकृद्वैमानिकत्वं प्राप्तः सन् सकृया मल देव को समुद्घातं याता तस्य जघन्यत एको द्वौ वा त्रयो वा शेषस्य सङ्ख्यातान् वारान् वैमानिकत्वं प्राप्स्यतः य० वृत्तौ . सङ्ख्येयाः असधेयान् वारान् असङ्ख्येयाः अनन्तान् वारान् अनन्ताः, 'एगमेगस्स णमित्यादि प्रश्नसूत्रं सुगमं, 'गो० ! अनंता' इति, अनन्तशो नैरयिकत्वं प्राप्तस्य, एकैकस्मिंश्च नैरयिकभवे जघन्यपदेऽपि सङ्ख्येयानां क्रोधसमुदूधातानां भावात् पुरस्कृताः कस्यचित्सन्ति कस्यचिन्न सन्ति, किमुक्तं भवति ! -- योऽसुरकुमारभवादुद्वृत्तो न नरकं यास्यति किन्त्वनन्तरं परम्परया वा मनुष्यभवमवाप्य सेत्स्यति तस्य नैरयिकावस्थाभाविनः पुरस्कृताः क्रोधसमुद्घाता न सन्ति नैरयिकत्वावस्थाया एवासम्भवात् यस्तु तद्भवादूर्ध्वं पारम्पर्येण नरकगामी तस्य सन्ति, | तस्यापि कस्यचित् सङ्ख्येयाः कस्यचिदसङ्ख्येयाः कस्यचिदनन्ताः, तत्र यः सकृज्जघन्यस्थित्तिकेषु नरकमध्येषु समुत्पत्स्यते तस्य जघन्यपदेऽपि सङ्ख्येयाः दशवर्षसहस्रप्रमाणायामपि स्थितौ सङ्ख्येयानां क्रोधसमुद्घातानां भावात्, क्रोधबहुलत्वान्नारकाणां असकृत् दीर्घस्थितिषु सकृद्वा गमनेऽसङ्ख्येयाः अनन्तशो नरकगमनेऽनन्ताः, तथा एकैकस्य भदन्त ! असुरकुमारस्य असुरकुमारत्वे स्थितस्य सतः सकलमतीतकालमधिकृत्य कियन्तः क्रोधसमुद्घाता अतीताः ?, भगवानाह - अनन्ताः अनन्तशोऽसुरकुमारभावस्य प्राप्तत्वात् प्रतिभवं च क्रोधसमुद्घातस्य प्रायो भावात्, पुरस्कृतचिन्तायां कस्यापि सन्ति कस्यापि न सन्ति यस्य प्रश्नका लादूर्ध्वं असुरकुमारत्वेऽपि वर्त्तमानस्य न भावी Eucation Inten For Penal Use Only ~ 1170~ ३६ समु धातपदं स्वपरस्थान कषायस० सू. ३३९ ।।५८३ ॥ www.nary.org
SR No.004115
Book TitleAagam 15 PRAGNAPANA Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1227
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_pragyapana
File Size261 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy