SearchBrowseAboutContactDonate
Page Preview
Page 1173
Loading...
Download File
Download File
Page Text
________________ आगम (१५) “प्रज्ञापना" - उपांगसूत्र-४ (मूलं+वृत्ति:) पदं [३६], -------------- उद्देशक: [-], ------------- दारं [-], -------------- मूलं [३३९] मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [१५], उपांग सूत्र - [४] "प्रज्ञापना" मूलं एवं मलयगिरि-प्रणीत वृत्ति: प्रत सूत्रांक [३३९]] या: मलयवृत्ती ||५८४॥ 3 दीप अनुक्रम [६०९] यावा असंखेवा कामर्णता बा, एल्मसुरकुलारचे जाव वेगापिफ्ते, गमेगस्तते। जमुरकुमारस मेरा- समवत्ते केपश्या माणसमुग्धाया अतीता, गोषमा! वर्षता, केवड्या रेस्खडा,गोकस्सइ जत्यि कस्सघातपर्द नधि, जस्सत्थि जहन्ने एको वा दो वा तिन्नि वा उको संखेबा वा असंखेजा का असा चा, एवं नामकमा- स्वपरस्थातेजाव वेमाणिवत्ते, एवं जहा असुरकुमारे मेश्या वेमाणियपज्जवसाणेसु भणिया तहा नामकुमाराहमा सवाणान कषायराणेस भाणियबा जाव माणिमस्स वेमाणियत्ते' अस्थावमधे:-अतीतेपु सूत्रेषु सर्वत्राप्यनन्तवं सुप्रतीतं. नैरवि- .. कवादिस्थानानि प्रत्येकमनन्तशः प्राप्तत्वात् , पुरस्कृतचिन्तायां खेवं नैरविकस नरविकत्वे भावना-वो नैरविकः। ३३९ प्रश्नकालाय मानसमुदयातमन्तरेण कालं कृत्वा नरकादुहृत्तोऽनन्सरं पारम्पर्वण वा मनुष्यभवमवाप्य सेत्स्यति न भयो नरकमागन्ता तस न सन्ति पुरस्कृता मानसमुदूधाताः, यः पुनस्तद्रये वर्चमानो भूयो वा नरकमागत्वकं वारं मानसमुद्घातं गत्या कालकरपेन नरकादुत्तः सेत्स्वति तस्यैकः पुरस्कृतो मामसमुद्घातः, एवमेव कस्यापि द्वी कस्यापि त्रयः सक्येयान् वारान् नरकमागन्तुः सद्ययाः असावेयान् यारान् असक्येवाः अनन्तान् वारान् अनन्ताः, |नरयिकस्यैवासुरकुमारत्वे पुरस्कृतचिन्तायामियं भावना-यो नरकादुदृत्तो असुरकुमारत्वं न यास्यति तस्य न सन्ति ॥५८४॥ पुरस्कृता मानसमुद्घाताः, यस्त्वेकं वारं गन्ता तस्स एको द्वौ ध्यादयो वा सङ्घबेयान् वारान् गन्तुः सङ्ख्ययाः असयेयान् वारान् असद्धयेयाः अनन्तान् वारान् अनन्ता, एवं तावद् भणनीयं यावत् तिर्यपञ्चेन्द्रियत्वे पुरस्कृत 05-20 ~1172~
SR No.004115
Book TitleAagam 15 PRAGNAPANA Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1227
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_pragyapana
File Size261 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy