SearchBrowseAboutContactDonate
Page Preview
Page 1165
Loading...
Download File
Download File
Page Text
________________ आगम (१५) “प्रज्ञापना" - उपांगसूत्र-४ (मूलं+वृत्ति:) पदं [३६], --------------- उद्देशक: [-], ------------- दारं [-], -------------- मूलं [३३७-३३८] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [१५], उपांग सूत्र - [४] "प्रज्ञापना" मूलं एवं मलयगिरि-प्रणीत वृत्ति: प्रत सूत्रांक [३३७-३३८] यामलय. वृत्ती. 1५८०॥ दीप यावत् स्तनितकुमाराणामिति । सम्प्रति पृथिवीकायिकगतमल्पबहुत्वमाह-'एएसि ण'मित्यादि, अत्र कषायसमु ३६ समुघातसमदतांनां वेदनासमुद्रातसमुद्धतानां च सजयेयगुणत्वे असमवहतानां चासोयगुणत्वे भावना स्वयं भाव- धातपद नीया. सगमत्वात, 'एव'मित्यादि, पृथिवीकायिकगतेन प्रकारेणाल्पचहत्वं तावद्वक्तव्यं यावद्वनस्पतिकायिका: समुदातावायुकायिकान् प्रति विशेषममिधित्सुराह-'नवर'मित्यादि, नवरं वातकायिकानामल्पबहुत्वचिन्तायामेवं वक्तव्यं-नामपत्र हुत्वं सू. मनोका वातकायिका वैक्रियसमुदघातेन समुद्धताः, बादरपयोप्ससमयभागस्य वैक्रियलब्धेः सम्भवात् , तेभ्योऽपि1330-310 |मारणान्तिकसमुद्घातेन समुद्धता असोयगुणाः, पर्याप्तापर्याससूक्ष्मवादरभेदभिन्नानां सर्वेषामपि पातकायिकानां मरणसमदघातसम्भवात् , तेभ्योऽपि कषायसमुद्घातेन समुद्धताः सहयगुणाः, तेभ्योऽपि वेदनासमुदूघातेन समुद्धता विशेषाधिकाः, तेभ्योऽसमवहता असङ्ख्येयगुणाः, सकलसमुद्घातगतघातकायिकापेक्षया खभावस्थानां वातकायिकानां खभावत एवासङ्ख्येयगुणतया प्राप्यमाणत्वात् । हीन्द्रियसूत्रे सर्वस्तोकाः द्वीन्द्रिया मारणान्तिकसमुद्घातेन समुद्धताः, प्रतिनियतानामेव प्रश्नसमये मरणसद्भावात् , तेभ्यो वेदनासमुद्घातेन समुद्धता असङ्ख्येयगुणाः, शीतातपादिसम्पर्कतोऽतिप्रभूतानां वेदनासमुद्घातभावात् , तेभ्यः कषायसमुद्घातेन समुद्धता असङ्ख्येयगुणाः, अतिप्र- ५८०॥ भूततराणां लोभादिकषायसमुद्घातभावात् , तेभ्योऽप्यसमवहताः सङ्ग्येयगुणाः, 'एव'मित्यादि, एवं द्वीन्द्रियगतेन । प्रकारेण तापद् वक्तव्यं यावच्चतुरिन्द्रियाः । तिर्यक्रपञ्चेन्द्रियसूत्रे सर्वस्तोकास्तैजससमुद्घातेन समुद्धताः, कतिपयाना अनुक्रम [६०७ -६०८] ~ 1164~
SR No.004115
Book TitleAagam 15 PRAGNAPANA Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1227
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_pragyapana
File Size261 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy