SearchBrowseAboutContactDonate
Page Preview
Page 1164
Loading...
Download File
Download File
Page Text
________________ आगम “प्रज्ञापना" - उपांगसूत्र-४ (मूलं+वृत्ति:) पदं [३६], --------------- उद्देशक: [-], ------------- दारं [-], -------------- मूलं [३३७-३३८] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [१५], उपांग सूत्र - [४] "प्रज्ञापना" मूलं एवं मलयगिरि-प्रणीत वृत्ति: प्रत सूत्रांक [३३७-३३८] Recenesences दीरणाय निरन्तरमुत्तरवैक्रियसमारम्भसम्भवात् , तेभ्योऽपि कपायसमुद्घातेन समुद्धताः सङ्ख्येयगुणाः, कृतोत्तरबैक्रियाणामकृतोत्तरवैक्रियाणां च सर्वसङ्ख्ययोत्तरवैक्रियारम्भकेभ्योऽसङ्ख्येयगुणानां कषायसमुद्घातसमुद्धतत्वेन प्राप्यमाणत्वात् , तेभ्योऽपि वेदनासमुद्घातेन समुद्धताः सङ्ख्येयगुणाः, यथायोग क्षेत्रजपरमाधार्मिकोदीरितपरस्परोदी-. |रितवेदनाभिः प्रायो बहूनां सदा समुद्धतत्वेन प्राप्यमाणत्वात् , तेभ्योऽप्ये केनापि समुद्घातेनासमवहताः सङ्ख्येयगुणाः, वेदनासमुद्घातमन्तरेणाप्यतिबहूनां सामान्यतो वेदनामनुभवतां सम्भवात् । सम्प्रत्यसुरकुमाराणामल्पबहुत्वमाह-एएसि ण'मित्यादिप्रश्नसूत्रं सुगम, भगवानाह-गौतम ! सर्वस्तोकाः असुरकुमारास्तैजससमुद्घातेन समुद्धताः, तैजसो हि समुद्घातो महति कोपावेशे क्वचित् कदाचित्केषाञ्चिद्भवति, ततस्तेन समुदूधातेन समुद्धताः। सर्वस्तोकाः, तेभ्यो मारणान्तिकसमुद्घातेन समुद्धताः असङ्ख्येयगुणाः, तेभ्यो वेदनासमुद्घातेन समुद्धताः असङ्खयेयगुणाः, परस्परं युद्धादी बहूनांवेदनासमुघातेन समुद्घतानां प्राप्यमाणत्वात् , तेभ्योऽपि कपायसमुधातेन समु. द्धताः सङ्खयेयगुणाः, येन तेन वा कारणेन बहूनां कषायसमुद्घातगमनसम्भवात् , तेभ्योऽपि वैक्रियसमुघातेन ४|समुद्धताः सङ्ख्येयगुणाः, परिचारणायनेकनिमित्तमतिवहनामुत्तरक्रियकरणारम्भसम्भवात्, तेभ्योऽप्यसमवहता| असोयगुणाः, बहूनामुत्तमजातीनां सुखसागरायगाढानां पूर्वोक्तेभ्योऽसहयगुणानां केनापि समुद्घातेनासमवहतानां सदा लभ्यमानत्वात्, 'एव'मित्यादि, यथा असुरकुमाराणामल्पबहुत्वमुक्तमेवं सर्वेषां भवनपतीनां द्रष्टव्य र co203020908092002020 दीप अनुक्रम [६०७ -६०८] murary.org ~1163~
SR No.004115
Book TitleAagam 15 PRAGNAPANA Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1227
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_pragyapana
File Size261 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy