SearchBrowseAboutContactDonate
Page Preview
Page 1166
Loading...
Download File
Download File
Page Text
________________ आगम “प्रज्ञापना" - उपांगसूत्र-४ (मूलं+वृत्ति:) पदं [३६], --------------- उद्देशक: [-], ------------- दारं [-], -------------- मूलं [३३७-३३८] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [१५], उपांग सूत्र - [४] "प्रज्ञापना" मूलं एवं मलयगिरि-प्रणीत वृत्ति: प्रत सूत्रांक [३३७-३३८] e rsekace | मेव तेजोलन्धिभावात् , तेभ्यो वेदनासमुद्घातेनासमषहताः असङ्ख्येयगुणाः, तेभ्योऽपि वैक्रियसमुदूघातेन समवहताः। & असङ्ख्येयगुणाः, प्रभूतानां वैक्रियलब्धेर्भावात् , तेभ्योऽपि मारणान्तिकसमुद्घातेन समवहता असङ्ख्येयगुणाः, सम्मूछिमजलचरस्थलचरखचराणामपि सर्वेषां वैक्रियलब्धिरहितानां प्रत्येकं पूर्वोक्तभ्योऽसद्धयेयगुणानां केषाश्चित् गर्भजानामपि वैक्रियलन्धिरहितानां चैकियलब्धिमतां च मरणसमुद्घातसम्भवात् , तेभ्योऽपि वेदनासमुद्घातेन समुद्धताः असङ्ख्येयगुणाः, म्रियमाणजीवराश्यपेक्षया अपि अम्रियमाणानामसोयगुणानां वेदनासमुद्रातभावात्, तेभ्यः कपायसमुद्घातेन समुद्धताः सङ्ग्येयगुणाः, तेभ्योऽप्यसमवहताः सङ्ख्येयगुणाः, अत्र भावना प्रागिव । मनुष्यसूत्रे सर्वस्तोका आहारकसमुद्घातेन समुद्धताः, अतिस्तोकानामेककालमाहारकशरीरप्रारम्भसंभवात् , तेभ्यः केवलिसमु घातेन समुद्धताः सङ्घयेयगुणाः, शतपृथक्त्वसङ्ख्यया प्राप्यमाणत्वात् , तेभ्यस्तैजससमुद्घातेन समवहताः सङ्घये| यगुणाः, शतसहस्रसङ्घयया तेषां प्राप्यमाणत्वात् , तेभ्योऽपि वैकियसमुद्घातेन समुद्धताः सङ्ख्येयगुणाः, कोटीसङ्ख्यया लभ्यमानत्वात् , तेभ्योऽपि मारणान्तिकसमुद्घातेन समवहता असोयगुणाः, सम्मूछिममनुष्याणामपि तद्भावात् , तेषां चासशवेयत्वात् , तेभ्योऽपि वेदनासमुद्घातेन समुद्धता असलयेयगुणाः, म्रियमाणराश्यपेक्षया असोयगुणानामनियमाणानां तद्भावसम्भवात् , तेभ्यः कपायसमुद्घातेन समुद्धताः सहयगुणाः, प्रभूततया तेषां प्राप्यमाणत्वात्, तेभ्योऽप्यसमवहता असङ्खयेयगुणाः, सम्मछिममनुष्याणामल्पकषायाणामुत्कटकपायिभ्योऽसङ्ख्येयगुणानां सदा Secececessestaeoeseseseseeees दीप अनुक्रम sercercelect [६०७ -६०८] S umionary.om ~1165~
SR No.004115
Book TitleAagam 15 PRAGNAPANA Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1227
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_pragyapana
File Size261 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy