SearchBrowseAboutContactDonate
Page Preview
Page 1154
Loading...
Download File
Download File
Page Text
________________ आगम (१५) “प्रज्ञापना" - उपांगसूत्र-४ (मूलं+वृत्ति:) पदं [३६], -------------- उद्देशक: -, ------------- दारं - -------------- मूलं [३३५] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [१५], उपांग सूत्र - [४] "प्रज्ञापना" मूलं एवं मलयगिरि-प्रणीत वृत्ति: प्रत सूत्रांक [३३५] दीप अनुक्रम [६०५] asootra0000000000000002 गस्स ण'मित्यादि, इह सर्वेष्वपि स्थानेषु मनुष्यत्वचिन्तायामतीता जघन्यत एको द्वौ वा उत्कर्षतस्त्रयश्च, पुरस्कृता जघन्यत एको वा द्वौ वा त्रयो वा उत्कर्षतश्चत्वारः, शेषेषु स्थानेषु अतीताः पुरस्कृताश्च प्रतिषेद्धव्याः, मनुष्यस्य | मनुष्यत्वचिन्तायामतीताः पुरस्कृताश्च जघन्यत एको वा द्वौ वा त्रयो वा उत्कर्षतश्चत्वारः, अत्रार्थे च कारणं प्रागे बोक्तं, अत्रापि सूत्रसङ्ख्यामाह-एवं'मित्यादि, एवम्-उपदर्शितेन प्रकारेण एते आहारकसमुद्घातविषयाश्चतुर्विशतिपसङ्ख्याकाः दण्डका वक्तव्याः, कियरं यावदित्याह-यावद्वैमानिकस्य वैमानिकत्वे-वैमानिकत्वविषयं सूत्रं. तचेवम्-'एगमेगस्स भंते ! वेमाणियस्स वेमाणियत्ते केवइया आहारगसमुग्धाया अतीता ?, गो०1 नत्थि, केवया पुरेक्खडा, गो. नस्थि' इति । अधुना केवलिसमुद्घातमभिधित्सुराह-एगमेगस्स णं भंते' इत्यादि, अत्राप्ययं तात्पर्यार्थ:-सर्वेष्वपि स्थानेषु मनुष्यत्वचिन्ताव्यतिरेकेणातीताः पुरस्कृताच प्रतिषेद्धव्याः, मनुष्यवर्जेषु । मनुष्यत्वचिन्तायामतीताः प्रतिषेद्धव्याः, पुरस्कृतस्तु कस्याप्यस्ति कस्यापि नास्ति, यस्याप्यस्ति तस्याप्येक एवेति वक्तव्यः, मनुष्यस्य मनुष्यत्वचिन्तायामतीतः कस्यापि अस्ति कस्यापि नास्ति, यस्याप्यस्ति तस्याप्येक एव, एतच प्रश्नसमये केवलिसमुद्घातादुत्तीर्ण केवलिनमधिकृत्य, पुरस्कृतोऽपि कस्यापि अस्ति कस्यापि नास्ति, यस्याप्यस्ति तस्याप्येक इति वक्तव्यं, अत्रापि सूत्रसङ्ख्यामाह-एवं'मित्यादि एवम्-उपदर्शितेन प्रकारेण एते केवलिसमुद्घातविषयाश्चतुर्विशतिश्चतुर्विंशतिसङ्ख्याका दण्डका भवन्ति, तदेवं सर्वसङ्ख्यया एकत्वविषयाणां चतुर्विंशतिदण्डकसूत्राणाम etestsestate Santaratana ~1153~
SR No.004115
Book TitleAagam 15 PRAGNAPANA Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1227
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_pragyapana
File Size261 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy