SearchBrowseAboutContactDonate
Page Preview
Page 1155
Loading...
Download File
Download File
Page Text
________________ आगम (१५) प्रत सूत्रांक [३३६ ] दीप अनुक्रम [६०६] प्रज्ञापनायाः मल ० वृत्ती. ॥५७५॥ पदं [ ३६ ], मुनि दीपरत्नसागरेण संकलित.. “प्रज्ञापना” - उपांगसूत्र - ४ ( मूलं + वृत्तिः ) उद्देशक: [-], दारं [-] मूलं [ ३३६ ] .. आगमसूत्र [१५], उपांग सूत्र [४] "प्रज्ञापना" मूलं एवं मलयगिरि-प्रणीत वृत्तिः षष्ट्यधिकं शतं जातं एतावत्सङ्ख्याकान्येव बहुत्वविषयाण्यपि सूत्राणि भवन्ति, तान्युपदिदर्शयिषुराह-नेरइयाणं भंते ! नेरइयत्ते० के० वेदणास० अतीता १, गो० ! अनंता, के ० पुरे० १, गो० ! अगंता, एवं जाव वैमाणियत्ते, एवं सवजीवाणं भाणित जाब वेमाणियाणं वेमाणियत्ते, एवं जात्र तेयगस०, गवरं उवउजिऊण नेयह जस्सत्थि वेउचियतेयगा । नेरइयाणं भंते ! नेरइयचे केवतिता आहारगस० अतीता १, गो० ! नत्थि, केवतिता पु० १, गो० 1 णत्थि एवं जाव वेमाणियत्ते, णवरं मणूसते अतीता असं० पुरेक्खडा असंखेजा एवं जाव बेमाणियाणं, णवरं वणस्सइकाइयाणं मणूसते अतीता अनंता पुरेक्खडा अनंता, मणूसाणं मणूसते अतीता सिय संखेजा सिय असंखेजा, एवं पुरेक्खडावि, सेसा सबै जहा नेरइया, एवं एते चडवीसं चउवीसा दंडगा । नेरइयाणं मंते ! नेरइयत्ते केव० केवलिसमुग्धाया अतीवा ?, गो० 1 नस्थि, के० पु० १, गो० नत्थि, एवं जाव वेमाणियत्ते, णवरं मणूसते अतीता णत्थि, पुरे० असंखेजा, एवं जाव वैमाणिया, नवरं वणस्सइकाइयाणं मणूसत्ते अतीता नत्थि, पु० अणंता, मणूसाणं मणूसते अतीता सिय अत्थि सिय णत्थि, जह अत्थि जह० एको वा दो तिष्णि वा उक्को० सतपुडुतं, केवइया पुरे० १, गो० ! सिय संखेजा सिय असंखेजा, एवं एते चउबीसं चउडीसा दंडगा सबै पुच्छाए भाणितवा जाव वेमाणियाणं वेमाणियते (सूत्रं ३३६) 'नेरइयाण' मित्यादि, नैरयिकाणां विवक्षितप्रश्नसमय भाविनां सर्वेषां भदन्त ! पूर्व. सकलमती कालमवधीकृत्य Ecation Internationa For Parts Only ~ 1154 ~ ३६ समुद्घातपर्द नारकादीनां नारकत्वादी समुद्धा ताः सू. ३३६ ॥५७५॥
SR No.004115
Book TitleAagam 15 PRAGNAPANA Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1227
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_pragyapana
File Size261 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy