SearchBrowseAboutContactDonate
Page Preview
Page 1153
Loading...
Download File
Download File
Page Text
________________ आगम (१५) “प्रज्ञापना" - उपांगसूत्र-४ (मूलं+वृत्ति:) पदं [३६], -------------- उद्देशक: [-], ------------- दारं [-], -------------- मूलं [३३५] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [१५], उपांग सूत्र - [४] "प्रज्ञापना" मूलं एवं मलयगिरि-प्रणीत वृत्ति: प्रत सूत्रांक [३३५]] दीप अनुक्रम [६०५] प्रज्ञापना | स्थाने सहयादयो वक्तव्याः, वायुकायिकतिर्यपञ्चेन्द्रियमनुष्येषु तु परस्परं स्वस्थाने परस्थाने वा एकोतरिकाः, यामल- | शेषं तथैव, एषमेतान्यपि चतुर्विंशतिश्चतुर्विशतिदण्डकसूत्राणि भवन्ति, तथा चाह-'एवमेते चउषीसं चउवीसगा य. वृत्ती. दंडगा भाणितवा' एवं-उपदर्शितेन प्रकारेण अत्रापि-बैक्रियसमुद्घातविषयेऽपि चतुर्विशतिः-चतुर्विंशतिसङ्ख्याः 'चउवीसा' इति चतुर्विशतिः-चतुर्विंशतिस्थानपरिमाणा दंडका-दण्डकसूत्राणि भणितन्याः। सम्प्रति तैजससमुद्घात॥५७४॥ दी मारणामितिदेशत आह–'तेयगे'स्यादि, तैजससमुद्धातो यथा मारणान्तिकसमुद्घातस्तथा वक्तव्यः, किमुक्तं भवति ?-11 न्तिकाद्याः खस्थाने परस्थाने च एकोतरिकया स वक्तव्य इति, नवरं यस्य नास्ति-न सम्भवति तैजससमुद्घातस्तस्य न वक्तव्यः, तत्र नैरयिकपृथिव्यप्तेजोवायुवनस्पतिद्वित्रिचतुरिन्द्रियेषु न सम्भवतीति न वक्तव्यः, शेषेषु तु वक्तव्यः, स चैवम्'एगमेगस्स णं मंते ! नेरइयस्स नेरइयत्ते केवइया तेउसमुग्घाया अतीता ?, गो। नस्थि, केवइया पुरेक्खडा, गो० ! नत्थि, एगमेगस्स णं भंते ! नेरइयस्स असुरकुमारत्ते केवइया तेयगसमुग्धाया अतीता ?, गो.! अर्णता, केवइया पुरेक्खडा ?, गो.! कस्सइ अस्थि कस्सद नत्थि, जस्सत्थि जहन्नेणं एको वा दो वा तिणि वा उक्को-|| सेणं संखेज्जा वा असंखेज्जा वा अणंता वा' इत्यादि सूत्रोक्तं विशेषमुपजीव्य स्वयं परिभावनीयं, अत्रापि सूत्रसङ्ख्यामाह-एवं'मित्यादि, एवं-मारणान्तिकसमुद्घातगतेन क्वचित् सर्वथा निषेधरूपेण च प्रकारेण एतेऽपि-तैजससमुद्घातगता अपि चतुर्विशतिः चतुर्विशतिका-दण्डका भणितव्याः। सम्प्रत्याहारकसमुपातं चिन्तयन्नाह-'एगमे aeroesesec taeeeeeeeeeeeee ५७४॥ SARERatunintennational ~1152~
SR No.004115
Book TitleAagam 15 PRAGNAPANA Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1227
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_pragyapana
File Size261 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy