SearchBrowseAboutContactDonate
Page Preview
Page 1148
Loading...
Download File
Download File
Page Text
________________ आगम (१५) “प्रज्ञापना" - उपांगसूत्र-४ (मूलं+वृत्ति:) पदं [३६], -------------- उद्देशक: [-], ------------- दारं [-], -------------- मूलं [३३४] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [१५], उपांग सूत्र - [४] "प्रज्ञापना" मूलं एवं मलयगिरि-प्रणीत वृत्ति: प्रत सूत्रांक [३३४] भाजां भूयस्तत्रैवानुत्पत्स्यमानानामवगन्तव्याः, सोयादयो नैरयिकत्वे इव भावनीयाः, 'एव'मित्यादि, एवंउक्तेन प्रकारेण नागकुमारत्वे तत ऊई चतुर्विशतिदण्डकक्रमेण निरन्तरं यावद्वैमानिकत्वे-वैमानिकत्वविषयं सूत्र, यथा नैरयिकस्य भणितं तथैव भणितव्यं, किमुक्तं भवति?-नागकुमारत्वादिषु स्तनितकुमारपर्यवसानेषु पुरस्कृतचिन्तायां 'कस्सइ अत्धि कस्सइ नत्थि, जस्स अस्थि सिय संखेजा सिय असंखेज्जा सिय अणंता' पृथिवीकायिकवादिषु मनुष्यत्वपर्यवसानेषु 'जस्स अस्थि जहन्नेणं एको वा दो वा तिन्नि वा उकोसेणं संखेजा वा असंखेज्जा वा अर्णता पा' व्यन्तरत्वे 'जस्स अस्थि सिय संखेजा सिय असंखेज्जा सिय अणता' ज्योतिष्कत्वे 'जस्स अस्थि सिया असंखेजा सिय अणंता' वैमानिकत्वेऽप्येवमेवेति वक्तव्यमिति, 'एवं जावे'त्यादि, एवं-उक्तेन प्रकारेण असुरकुमा-11 हावनागकुमारस्य यावत् स्तनितकुमारस्य प्रत्येकं यावद वैमानिकत्वे-वैमानिकत्वविषयं सूत्रं तावद्वक्तव्यं, अत्रैव विशेष-11 माह-नवरं सर्वेषां नागकुमारादीनां स्तनितकुमारपर्यवसानानां स्वस्थाने नियमतः पुरस्कृता एकोतरिकाः, परस्थाने यथैवासुरकुमारस्य तथैव वक्तव्याः, 'पुढविकाइयस्स नेरइयत्ते' इत्यादि, पृथिवीकायिकस्य नैरयिकत्वे यावत् स्तनि|तकुमारत्वे अतीता अनन्ताः, अत्र भावना प्रागिन, पुरस्कृताः कस्यापि सन्ति कस्यापि न सन्ति, तत्र यः पृथिवी कायभवादुदृत्तो नरकेष्वसुरकुमारेषु यावत् स्तनितकुमारेषु न गमिष्यति किन्तु मनुष्यभवं प्राप्य सिद्धिं गन्ता तख 18न सन्ति, शेषस्य तु सन्ति, यस्यापि सन्ति तस्यापि जघन्यतः सकयेयाः, जघन्यस्थितावपि नरकादिपु सङ्ख्ययाना। दीप अनुक्रम [६०४] SAREitiatini Manmurary.au ~1147~
SR No.004115
Book TitleAagam 15 PRAGNAPANA Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1227
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_pragyapana
File Size261 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy