SearchBrowseAboutContactDonate
Page Preview
Page 1147
Loading...
Download File
Download File
Page Text
________________ आगम (१५) “प्रज्ञापना" - उपांगसूत्र-४ (मूलं+वृत्ति:) पदं [३६], -------------- उद्देशक: [-], ------------- दारं [-], -------------- मूलं [३३४] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [१५], उपांग सूत्र - [४] "प्रज्ञापना" मूलं एवं मलयगिरि-प्रणीत वृत्ति: प्रत सूत्रांक [३३४] मज्ञापना- सत्वेऽतीता अनन्ता वक्तव्याः, पुरस्कृतास्तु कस्यापि सन्ति कस्यापि न सन्ति, एतदपि प्राग्वदू भावनीयं, यस्यापि ३६ समुया: मल- सन्ति तस्यापि कस्यचिदसोयाः कस्यचिदनन्ताः, न तु स्यात् सङ्ख्येया इति वक्तव्यं, कुत इति चेत् १, उच्यते, घातपदे या वृत्ती. ज्योतिष्काणां जघन्यपदेऽप्यसङ्ख्येयकालायुष्कतया जघन्यतोऽपि असङ्खोयानां कषायसमुद्घातानां लभ्यमानत्वात् , स्वपरथाअनन्तशस्तत्र जिगमिषूणामनन्ताः, एवं वैमानिकत्वेऽपि पुरस्कृतचिन्तायां स्वादसङ्ख्येयाः स्वादनन्ता इति वक्तव्यं, INने कषायस ॥५७१॥ भावना प्राग्वत् । तदेवं नैरयिकस्य खस्थाने परस्थाने च कषायसमुद्घाताश्चिन्तिताः, सम्प्रत्यसुरकुमारेसु तान् । मु.सू.११४ चिचिन्तयिषुराह-एगमेगस्स 'मित्यादि, एकैकस्य असुरकुमारस्य नैरयिकत्वे कषायसमुद्घाता अतीताअनन्ता, भाविनः कस्यचित्सन्ति कस्खचिन्न सन्ति, तत्र योऽसुरकुमारभवादुत्तो नरकं न यास्यति तस्य न सन्ति, यस्तु यास्यति तस्य सन्ति, तस्यापि जघन्यतः सञ्बेयाः, जघन्यस्थितावपि सोयानां कषायसमुद्घातानां नरकेषु भावात्, उत्कर्षतोऽसोया अनन्ता था, तत्र जघन्यस्थितिष्यसकृद्दीस्थितिषु सकृदसकृद्वा जिगमिपोरसङ्घरया अनन्तशो जिगमिपोरनन्ताः, असुरकुमारस्वासुरकुमारत्वे अतीता अनन्ताः, 'पुरेक्खडा एगुत्तरिया' इत्यादि, पुरस्कृतास्तु कस्यापि सन्ति कस्यापि न सन्ति, तत्र योऽसुरकुमारभवे पर्यन्तवीं न च कषायसमुदयातं याता नापि तत्र प्रभ्रष्टो ॥५७१।। भूयोऽसुरकुमारभवं लब्धा किन्त्वनन्तरं पारम्पर्येण वा सेत्स्यति तस्य सन्ति, शेषस्य तु न सन्ति, यस्यापि सन्ति तस्यापि । जघन्यत एको द्वौ वा त्रयो वा उत्कर्षतः सोया असङ्ख्येया अनन्ता वा, तत्र एकादयः क्षीणायुःशेषाणां तद्भव दीप अनुक्रम [६०४] SAMEmirathim For P OW NEasnamom ~1146~
SR No.004115
Book TitleAagam 15 PRAGNAPANA Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1227
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_pragyapana
File Size261 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy