SearchBrowseAboutContactDonate
Page Preview
Page 1146
Loading...
Download File
Download File
Page Text
________________ आगम (१५) “प्रज्ञापना" - उपांगसूत्र-४ (मूलं+वृत्ति:) पदं [३६], -------------- उद्देशक: [-], ------------- दारं [-], -------------- मूलं [३३४] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [१५], उपांग सूत्र - [४] "प्रज्ञापना" मूलं एवं मलयगिरि-प्रणीत वृत्ति: प्रत सूत्रांक [३३४] अत्थि कस्सइ नत्थि, जस्सस्थि जहरणेणं एको वा दो वा तिन्नि वा उकोसेणं सखेजा वा असोज्जा वा अणंता वा' एवं यावन्मनुष्यसूत्रं, तत्राप्कायादिवनस्पतिपर्यन्तसूत्रभावना पृथिवीकायसूत्रवत् , द्वीन्द्रियसूत्रे पुरस्कृतचिसन्तायां जघन्येन एको द्वौ वा त्रयो वेति सकृत् जघन्यस्थितिकं वीन्द्रियभवं प्रामुकामय, सक्येयान् वारान् प्राप्तु|| कामस्य सङ्ख्या असक्वेयानसङ्ख्येया अनन्तान् अनन्ताः, एवं त्रीन्द्रियचतुरिन्द्रियसूत्रे अपि भावनीये, तिर्यक्-18 पञ्चेन्द्रियमनुष्यसूत्रविषया त्वेवं भावना-सकृत्पञ्चेन्द्रियभवं प्राप्सुकामस्य खभावत एवाल्पकषायस्य जघन्यत एको हो प्रयो वा शेषस्य सङ्ग्येयान् वारान् तिर्यपञ्चेन्द्रियभवं प्राप्तुकामस्य सङ्ख्यया असङ्खयेयान् वारान् असोया अनन्तान् वारान् अनन्ताः, मनुष्यसूत्रे तु पुरस्कृतविषया भावनैवं-यो नरकभवादुद्दत्वोऽल्पकषायः सन् मनुष्यभवं प्राप्य कषायसमुपातमप्राप्त एवं सिद्धिपुरं गन्ता तख न सन्ति, शेषस्य सन्ति, तथापि एक द्वी श्रीन वारान् | कषायसमुद्घातान प्राप्य सेत्स्थत एको द्वी त्रयो वा सहयेयान् भवान् यदिवा एकस्मिन्नपि भवे सङ्ख्येयान् कपाय|समुद्घातान् गन्तुः सङ्ख्यया असङ्ख्येयान् भवान् प्राप्तुकामस्यासङ्ख्येयाः अनन्तान् अनन्ताः, 'वाणमंतरत्ते जहा असुर| कुमारत्ते' प्रागुक्तं, किमुक्तं भवति-पुरस्कृतचिन्तायां एवं वक्तव्यं-'जस्सत्धि सिय सखेज्जा सिय असोज्जा | सिय अणंता वा' इति न त्वेकोचरिका वक्तव्याः, व्यन्तराणामप्यसुरकुमाराणामिव जप यस्थितावपि सक्येयानां कायसमुद्घातानां लभ्यमानत्वात् , असङ्ख्येयानन्तभावनाप्यसुरकुमारवत् , 'जोइसियचे' इत्यादि, ज्योतिष्क एरररsecaceete दीप अनुक्रम [६०४] AJulturary.com ~1145~
SR No.004115
Book TitleAagam 15 PRAGNAPANA Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1227
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_pragyapana
File Size261 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy