SearchBrowseAboutContactDonate
Page Preview
Page 1149
Loading...
Download File
Download File
Page Text
________________ आगम (१५) “प्रज्ञापना" - उपांगसूत्र-४ (मूलं+वृत्ति:) पदं [३६], -------------- उद्देशक: [-], ------------- दारं [-], -------------- मूलं [३३४] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [१५], उपांग सूत्र - [४] "प्रज्ञापना" मूलं एवं मलयगिरि-प्रणीत वृत्ति: प्रज्ञापनाया मलयवृत्ती प्रत सूत्रांक [३३४] ॥५७२॥ seaeeeeeeeeee कषायसमुदघाताना भावात् , उत्कर्षतोऽसोया अनन्ता बा, ते च प्राग्वदू भावयितव्याः, पृथिवीकायिकत्वे यार- समुमनुष्यत्वेऽतीतास्ते तथैव, भाविन एकोत्तरिकया वक्तव्याः, ते चैवम्-'कस्सइ अस्थि कस्सइ नत्थि. जस्स अस्थि दघातपदे जहणणं एको वा दो वा तिषिण वा उक्कोसेणं संखेज्जा वा असंखेजा वा अणंता वा ते च नैरयिकस्य पृथिवीका- खपरस्था|यिकत्व इव भावनीयाः, 'याणमंतरते जहा नेरइयत्ते' इति व्यन्तरत्वे यथा नैरयिकत्वे तथा बक्तव्यं, किमुक्तं भव- न कषायस नि?-एकोतरिका न वक्तव्याः, किन्तु 'सिय संखेजा सिय असंखेज्जा सिय अणंता' इति वक्तव्यं, 'जोइसिय' सू. १२४ इत्यादि, ज्योतिष्कत्वे वैमानिकत्वे चातीतास्तथैव, पुरस्कृता यदि सन्ति ततो जघन्यपदे असङ्ख्येयाः उत्कृष्टपदे। अनन्ताः, एवमप्कायिकस्य यावन्मनुष्यत्वे नेतव्यं, व्यन्तरज्योतिष्कवैमानिकानां यथा असुरकुमारस्य, नवरं पुरस्कृतचिन्तायां सर्व स्वस्थाने एकोतरिकया वक्तव्यं, परस्थाने यथा असुरकुमारस्य सूत्र, सूत्रपर्यन्तं दर्शयति–जाव माणियस्स वेमाणियत्ते' इति यावद्वैमानिकस्य वैमानिकत्वे-वैमानिकत्वविषयं सूत्र, एवमेते कपायसमुद्घातगताश्चतुर्विंशतिः-चतुर्विंशतिसङ्ख्याश्चतुर्विंशतिदण्डकाः भणितव्याः २४ । तदेव मुक्तश्चतुर्विंशत्या चतुर्विंशतिदण्डक-M सूत्रः कषायसमुद्रातः, सम्प्रति चतुर्विशत्यैव चतुर्विंशतिदण्डकसूत्रारणान्तिकसमुद्रातमाह ॥५७२॥ मारणतियसमुग्घातो सहाणेवि परहाणेवि एगुत्तरियाए नेयहो जाव वैमाणियस्स वेमाणियत्ते, एवमेते चउवीसं चउवीसदंडगा भाणियवा वेउवियसमुग्घातो जहा कसायस० तहा निरवसेसो भाणितबो, नवरं जस्स नस्थि तस्स दीप अनुक्रम [६०४] A mitaram.org ~1148~
SR No.004115
Book TitleAagam 15 PRAGNAPANA Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1227
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_pragyapana
File Size261 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy