SearchBrowseAboutContactDonate
Page Preview
Page 1141
Loading...
Download File
Download File
Page Text
________________ आगम (१५) “प्रज्ञापना" - उपांगसूत्र-४ (मूलं+वृत्ति:) पदं [३६], -------------- उद्देशक: [-], ------------- दारं [-], -------------- मूलं [३३३] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [१५], उपांग सूत्र - [४] "प्रज्ञापना" मूलं एवं मलयगिरि-प्रणीत वृत्ति: द्घातपद प्रत सूत्रांक [३३३] ३३५ मज्ञापना णा"मिति, उत्कर्षतः संलयेया असङ्ख्येया वा अनन्ता वा, तत्र सकृत् नरकेषु जघन्यस्थितियूत्पत्स्यमानस सोया 18 २६ समुयाः मल- अनेकशो दीर्घस्थितिषु असकृद्वा उत्पत्स्यमानस्य असोयाः अनन्तशः उत्पत्स्यमानस्य अनन्ताः, 'एव'मित्यादि, एवंय. वृत्ती . निरयिकगतेनाभिलापप्रकारेणासुरकुमारत्वेन तदनन्तरं चतुर्विंशतिदण्डक क्रमेण निरन्तरं तावद्वाच्यं यावद्वैमानिकत्वे, स्वपरस्था ने वेदना' ॥५६८० तचैवम्-'एगमेगस्स णं भंते ! नेरइयस्स असुरकुमाराओ केवइया वेयणासमुग्घाया अतीता?, गो. अनंता, समु.सू. केवइया पुरेक्खडा?, गो ! कस्सइ अत्थि कस्सइ नत्थि, जस्स अस्थि जहन्नेणं एक्को वा दो वा तिन्नि वा उक्को सेणं सोज्जा वा असोजा वा अणंता वा' तत्रातीतसूत्रेऽनन्तशोऽसुरकुमारत्वस्य प्राप्सत्वादुपपद्यते तद्भावमापथानस्यानन्ता अतीता वेदनासमुदूधाताः, पुरस्कृतचिन्तायां योऽनन्तरभवेन नरकाददत्तो मानुष्यं प्राप्य सेत्स्यति प्रासो वा परम्परया सकृदसुरकुमारभवं न वेदनासमुद्घातं गमिष्यति तस्य नास्त्येकोऽपि पुरस्कृतो असुरकुमारत्वे वेदनासमुद्र घातः, यस्तु सकृदसुरकुमारत्वं प्राप्तः सन् सकृदेव वेदनासमुद्घातं गन्ता तस्य जघन्यत एको दो या त्रयो वा, शेषस्य | सङ्ख्ययान्वारान् असुरकुमारत्वं यास्यतः सायया असङ्ख्येयान् वारान् असोया अनन्तान वारान् अनन्ताः, एवं चतुर्वि|| शतिदण्डकक्रमेण नागकुमारत्वादिषु स्थानेषु निरन्तरं सूत्रपाठस्तावद वक्तन्यो याबद्वैमानिकत्वविषयं सूत्रं, 'एगमेगस्स | ॥५६८॥ ण' मित्यादि, एकेकस्य भदन्त। असुरकुमारस्य पूर्व नेरयिकत्वेन वृत्तस्य सतः सकलमतीतं कालमपेक्ष्य सर्वेसवयया कि-II || यन्तो वेदनासमुदधाता अतीताः१, भगवानाह-गौतम ! अनन्ता अतीताः,अनन्तशो नैरयिकत्वस्य प्राप्तत्वात् , एक eatestroeseseceaesesenterciseaks दीप अनुक्रम [६०३] ~1140~
SR No.004115
Book TitleAagam 15 PRAGNAPANA Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1227
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_pragyapana
File Size261 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy