SearchBrowseAboutContactDonate
Page Preview
Page 1140
Loading...
Download File
Download File
Page Text
________________ आगम (१५) “प्रज्ञापना" - उपांगसूत्र-४ (मूलं+वृत्ति:) पदं [३६], -------------- उद्देशक: [-], ------------- दारं [-], -------------- मूलं [३३३] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [१५], उपांग सूत्र - [४] "प्रज्ञापना" मूलं एवं मलयगिरि-प्रणीत वृत्ति: प्रत सूत्रांक [३३३] यो कस्सइ अस्थि कस्सइ नत्थि, जस्सत्थि जहएको वा दो वा तिणि चा उ० संखे० असंखे० अर्णता वा, एवं नामकुमारचेवि जाव येमाणियचे, एवं जहा०वेयणासमुग्धातेणं असुरकुमारे नेरइयादिवेमाणियपज्जवसाणेसु भणितो तहा नागकुमारादिया अवसेसेसु सहाणेसु परहाणेसु भाणितवा जाव वेमाणियस्स वेमाणियचे, एवमेते चउबीसा चउडीसं दंडगा भवंति । (सूत्रं ३३३) । 'एगमेगस्स णमित्यादि, एकैकस्य भदन्त । नैरयिकस्य सकलमतीतं कालमषधीकृत्य तदा तदा नैरपिकत्वे वृत्तस्य सतः सर्वसङ्ख्यया कियन्तः वेदनासमुद्घाता अतीता, भगवानाह-गौतम! अनन्ताः, नरकस्थानस्थानन्तशः प्रासत्वादेककस्मिंश्च नरकभवे जघन्यपदेऽपि सङ्ख्येयानां वेदनासमुघातानां भावात् , 'केवइया पुरेक्खड'त्ति कियन्तो भदन्त ! एककस्य नरयिकस्थासंसारमोक्षमनागतं कालमवधीकृत्य नैरयिकत्वे भाविनः सतः सर्वेसयया पुरस्कृता वेदनासमुद्घाताः, भगवानाह-गौतम! कस्सइ अत्थि'इत्यादि, तत्र य आसन्नमृत्युर्वेदनासमुदधातमप्राप्यान्तिकमरणेन नरकादुनृत्य सेत्स्यति तस्य नास्ति नैरयिकत्वे भावी एकोऽपि पुरस्कृतो वेदनासमुद्घात, शेषस्य त.सन्ति, तस्यापि जघन्यत एको द्वौ वा त्रयो वा, एतच्च क्षीणशेषायुषां तद्भवजानामनन्तरं सेत्स्थतां द्रष्टव्यं, न भूयो नरकेपूरपत्स्यमानानां, भूयो नरकेपुत्पत्ती जघन्यपदेऽपि सोयानां प्राप्यमाणत्वात् , यदाह मूलटीकाकार:IRI"नरकेषु जघन्यस्थितिषत्पन्नस्य नियमतः सोया एव वेदनासमुद्घाता भवन्ति, वेदनासमुदूधातप्रचुरत्वाकारका 9293008092023 cord दीप अनुक्रम [६०३] -e SAREnatiniminational ~1139~
SR No.004115
Book TitleAagam 15 PRAGNAPANA Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1227
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_pragyapana
File Size261 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy