SearchBrowseAboutContactDonate
Page Preview
Page 1139
Loading...
Download File
Download File
Page Text
________________ आगम (१५) प्रत सूत्रांक [३३२R] दीप अनुक्रम [६०२] प्रज्ञापनाया मल य० वृत्ती. ॥५६७॥ “प्रज्ञापना” - उपांगसूत्र - ४ ( मूलं + वृत्तिः ) दारं [-], पदं [ ३६ ]. उद्देशक: [-], मूलं [३३२-R] मुनि दीपरत्नसागरेण संकलित आगमसूत्र [१५], उपांग सूत्र [४] “प्रज्ञापना" मूलं एवं मलयगिरि-प्रणीत वृत्तिः Education T गौतम ! स्यात् सन्ति स्वान्न सन्ति, किमुक्तं भवति ? - यदा प्रश्नसमये समुद्घातान्निवृत्ताः प्राप्यन्ते तदाः सन्ति, शेषकालं न सन्ति तत्र 'जइ अस्थि'त्ति यदि प्रश्नसमये कृतकेवलिसमुद्घाता मनुष्यत्वमनुभवन्तः प्राप्यन्ते तदा जघन्यत एको द्वौ त्रयो वा उत्कर्षतः शतपृथक्त्वं एतावतामेककालमुत्कृष्टपदे केवलिनां केवलिसमुद्घातासादनात् 'केवइया पुरेक्खड 'ति कियन्तो मनुष्याणां केवलिसमुद्घाताः पुरस्कृताः १, भगवानाह - स्यात् सङ्ख्येयाः स्यादसङ्ख्येया, मनुष्या हि सम्मूच्छिमा गर्भव्युत्क्रान्ताश्च सर्वसमुदिता उत्कृष्टपदे प्रागुक्तप्रमाणास्तत्रापि विवक्षितप्रश्नसमयभाविनां मध्ये कदाचित्केवलिसमुद्घाताः सङ्ख्येयाः, बहूनामभव्यानां भावात्, कदाचिदसङ्गमेयाः, बहूनां | भाविकेवलिसमुद्घातानां भावात् । सम्प्रति एकैकस्य नैरयिकत्वादिभावेषु वर्त्तमानस्य प्रत्येकं कति वेदनासमुद्घाता अतीताः कति भाविन इति निरूपयितुकाम आइ एगमेगस्स णं भंते 1 नेरइयस्स नेरइयत्ते केवइया वेदणास० अतीता १, गो० ! अनंता, केवइया पुरेक्खडा ?, गो० ! कस्सइ अस्थि कस्सह नत्थि, जस्स अस्थि जह० एको वा दो वा तिष्णि वा, उकोसेणं संखेजा वा असंखेज्जा वा अनंता बा, एवं असुरकुमारते जाव वेमाणियते । एगमेगस्स णं भंते । असुरकुमारस्स नेरइयत्ते केवइया वेदणासमुग्धाया अवीता ?, गो० ! अता, केवया पु० 1, गो० ! कसह अस्थि कस्सति नत्थि, जस्सत्थि तस्स सिय सं० सिय अ० सिय अनंता, एगमेगस्स णं भंते । असुरकुमारस्स असुरकुमारत्ते केवइया वेदणासमुग्धाया अतीता १, गो० ! अणंता, केवया पु० १, For Par Lise Only ~ 1138~ २६ समु द्यातपदं स्वपरस्था ने वेदना समु. सू. ३३३ ॥५६७॥
SR No.004115
Book TitleAagam 15 PRAGNAPANA Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1227
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_pragyapana
File Size261 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy