SearchBrowseAboutContactDonate
Page Preview
Page 114
Loading...
Download File
Download File
Page Text
________________ आगम (१५) “प्रज्ञापना" - उपांगसूत्र-४ (मूलं+वृत्ति:) पदं [१], ---------------- उद्देशक: [-1, --------------- दारं [-], --------------- मूलं [३७...] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [१५], उपांग सूत्र - [४] "प्रज्ञापना" मूलं एवं मलयगिरि-प्रणीत वृत्ति: ece प्रत सूत्रांक [३७]] | रम्यकवर्षेषु अनन्तगुणाः, तेभ्योऽपि पञ्चसु देवकुरुषु पञ्चसूत्तरकुरुषु अनन्तगुणाः, तदेवमुक्का अकर्मभूमकाः ॥ संप्रति कर्मभूमकप्रतिपादनार्थमाह से कि तं कम्मभूमगा?, कम्मभूमगा पन्नरसविहा पं०,०-पंचहिं भरहेहिं पंचहिँ एवएहि पंचहि महाविदेहेहिं, ते समासओ दुविहा पं०,०-आ [य]रिया व मिलिक्खु य, से किं तं मिलिक्खू, मिलिक्खू अणेगविहा पं०,०-सगा जवणा चिलाया सबरबम्बरमुरंडोहभडगनिष्णगपकणिया कुलक्खगोंडसिहलपारसगोधा कोंचअंबडइदमिलचिल्ललपुलिंदहारोसदाबवोकाणगन्धा हारवा पहलियअझलरोमपासपउसा मलया य बंधुया य सूयलिकोंकणगमेयपल्हवमालव मग्गर आभासिआ कणवीर लहसिय खसा सासिय णदर मौढ डॉबिल गलओस पओस ककेय अक्खाग हणरोमग एणरोमग भरु मरुय चिलाय वियवासी य एवमाइ, से मिलिक्खू । अथ के ते कर्मभूमकाः १. सरिराह कर्मभूमकाः पञ्चदशविधाः प्रज्ञसाः, तच पञ्चदशविधत्वं क्षेत्रभेदात्, तथा|| चाह-'पञ्चहि भरहेहिं' इत्यादि, पञ्चभिर्भरतः पञ्चभिरैरवतैः पञ्चभिर्महाविदेहैर्भिद्यमानाः पञ्चदशविधा भवन्ति त च पञ्चदशविघा अपि समासतो द्विविधाः प्रज्ञप्ताः, तद्यथा-आर्या म्लेच्छाश्च, तत्र आराद् हेयधर्मेभ्यो याता:प्राप्ता उपादेयधर्मरित्यार्याः, "पृषोदरादयः" इति रूपनिष्पत्तिः, म्लेच्छा:-अव्यक्तभाषासमाचाराः, "म्लेच्छ अव्यकायां वाचि" इति वचनात्, भाषाग्रहणं चोपलक्षणं. तेन शिष्टाऽसंमतसकलव्यवहारा म्लेच्छा इति प्रतिपत्तव्यं । दीप अनुक्रम [१६६] प्र.१. M ind ~ 113~
SR No.004115
Book TitleAagam 15 PRAGNAPANA Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1227
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_pragyapana
File Size261 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy