SearchBrowseAboutContactDonate
Page Preview
Page 113
Loading...
Download File
Download File
Page Text
________________ आगम (१५) “प्रज्ञापना" - उपांगसूत्र-४ (मूलं+वृत्ति:) पदं [१], ---------------- उद्देशक: [-1, --------------- दारं [-], --------------- मूलं [३७...] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [१५], उपांग सूत्र - [४] "प्रज्ञापना" मूलं एवं मलयगिरि-प्रणीत वृत्ति: प्रत सूत्रांक [३७]] दीप प्रज्ञापना. ओवमाउणो बजरिसहसंघयणा । हेमवएरनवए अहमिदनरा मिहुणवासी ॥१॥ चउसट्ठी पिट्ठकरंडयाण मणुयाण १ प्रज्ञापयाः मल- तेसिमाहारो । भत्तस्स चउत्थस्स य गुणसीदिणऽवचपालणया ॥२॥" पञ्चसु हरिवर्षेषु पञ्चसु रम्यकेषु द्विपल्योप-IN नापदे मय. वृत्ती. मायुषो द्विगव्यूतप्रमाणशरीरोच्छ्या वज्रर्षभनाराचसंहननाः समचतुरस्रसंस्थानाः षष्ठभक्तातिकमे आहारग्राहिणोनुष्यप्रज्ञा. ॥ ५४॥ अष्टाविंशत्यधिकशतसंख्यपृष्ठकरण्डकाश्चतुःपष्टिदिनान्यपत्यपालकाः, आह च-"हरिवासरम्मएK आउपमाणं सरीरमुस्सेहो । पलिओवमाणि दोन्नि उ दोन्नि उ कोसुस्सिया भणिया ॥१॥छहस्स य आहारो चउसद्विदिणाणि पालणार तेसिं । पिट्ठकरंडाण सयं अट्ठावीसं मुणेयचं ॥२॥" पञ्चसु देवकुरूषु पञ्चसूत्तरकुरुषु त्रिपल्योपमायुपो गब्यूतत्रयप्र-18 माणशरीरोच्छ्या: समचतुरस्त्रसंस्थाना वज्रर्षभनाराचसंहननिनः षट्पञ्चाशदधिकशतयप्रमाणपृष्ठकरण्डका अष्टमभक्ता-18 &ातिकमाहारिण एकोनपश्चाशदिनान्यपत्यपालकाः, तथा चोक्तम्-"दोसुवि कुरूम मणुया तिपलपरमाउणो तिको सुचा । पिढिकरंडसयाई दो छप्पन्नाई मणुयाणं ॥१॥ सुसमसुसमाणुभावं अणुभवमाणाणऽवचगोषणया । अउणापण्णदिणाई अट्ठमभत्तस्समाहारो ॥२॥" एतेषु सर्वेष्वपि क्षेत्रेष्वन्तरद्वीपेषिव मनुष्याणामुपभोगाः कल्पद्मसंपादिताः, नवरमन्तरद्वीपापेक्षया पञ्चसु हैमवतेषु पञ्चसु हैरण्यवतेषु मनुष्याणामुत्थानबलवीर्यादिकं कल्पपादपफलानामाखादो भूमेर्माधुर्यमित्येवमादिका भावाः पर्यायानधिकृत्यानन्तगुणा द्रष्टव्याः, तेभ्योऽपि पञ्चसु हरिवर्षेषु पञ्चसु अनुक्रम [१६६] nternational Rainasurary.orm ~ 112~
SR No.004115
Book TitleAagam 15 PRAGNAPANA Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1227
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_pragyapana
File Size261 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy