SearchBrowseAboutContactDonate
Page Preview
Page 1137
Loading...
Download File
Download File
Page Text
________________ आगम (१५) प्रत सूत्रांक [३३२R] दीप अनुक्रम [६०२] प्रज्ञापना या मल य० वृत्ती. ॥५६६ ॥ “प्रज्ञापना” - उपांगसूत्र - ४ ( मूलं + वृत्तिः ) दारं [-], मूलं [ ३३२-R] पदं [ ३६ ]. उद्देशक: [-], मुनि दीपरत्नसागरेण संकलित आगमसूत्र [१५], उपांग सूत्र [४] " प्रज्ञापना" मूलं एवं मलयगिरि-प्रणीत वृत्तिः ३६ समु सामान्येनातीताः समु. सू. ३३२ चतुर्विंशतिदण्डकसूत्राणि भवन्ति, एतदेवाह - 'एवमेऐवि य पंच चउच्चीसदंडगा' इति, आहारकसमुद्घातचिन्तां कुर्वन्नाह - 'नेरइयाण' मित्यादि, अत्र प्रश्नसूत्रं सुगमं, भगवानाह - गौतम । असङ्ख्येयाः, इयमत्र भावना - ४ द्यातपदे इह नैरयिकाः सर्वदाऽपि प्रश्नसमयभाविनः सर्वसङ्ख्ययाऽप्यसङ्ख्येयाः, तेषामपि मध्ये कतिपयाः सङ्ख्यातीताः कृत पूर्वाहारकसमुद्घातास्ततोऽसङ्ख्येया एव तेषामतीताहारसमुद्घाता घटन्ते, नानन्ता नापि सङ्ख्येयाः, एवं पुरस्कृता अपि भावनीयाः एवं चतुर्विंशतिदण्डकक्रमेण तावद्वाच्यं यावद्वैमानिकानां, आह च - ' एवं जाव वैमाणियाणं' | अत्रैव यो विशेषस्तं दिदर्शयिपुराह - 'नवर' मित्यादि, नवरं वनस्पतिकायिकचिन्तायां मनुष्यचिन्तायां च नैरयिकापेक्षया नानात्वमवसेयं, तदेव नानात्वमाह – 'वणप्फइकाइयाण' मित्यादि, अत्र प्रश्नसूत्रं सुगमं, भगवानाह - गौतम ! अनन्ताः, अनन्तानामधिगत चतुर्दश पूर्वाणां कृताहारक समुद्घातानां प्रमादवशतः उपचितसंसाराणां वनस्पतिषु भावात्, पुरस्कृता अनन्ताः, अनन्तानां वनस्पतिकायादुद्धृत्य चतुर्दशपूर्वाधिगमपुरस्सरं कृताहारकसमुद्घातानां भाविसिद्धिगमनभावात् 'मणुस्साणं भंते!' इत्यादि, अत्रापि प्रश्नसूत्रं प्रतीतं, भगवानाह - गौतम ! स्यादिति निपातोऽनेकान्तद्योती, | ततोऽयमर्थः- कदाचित् सङ्ख्येयाः कदाचिदसङ्ख्येयाः, कथमिति चेत्, उच्यते, इह सम्मूच्छिम गर्भव्युत्क्रान्तसमुदायचिन्तायाँ उत्कृष्टपदे मनुष्या अङ्गुलमात्रक्षेत्रे यावान् प्रदेशराशिस्तस्य यत्प्रथमं वर्गमूलं तत् तृतीय वर्गमूलेन गुणितं सत् यावत्प्रमाणं भवति एतावत् प्रदेशप्रमाणानि खण्डानि घनीकृतस्य लोकस्य एकप्रादेशिक्यां श्रेणी यावन्ति भवन्ति Jan Eucation International For Penal Use On ~ 1136~ ।।५६६।। waryra
SR No.004115
Book TitleAagam 15 PRAGNAPANA Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1227
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_pragyapana
File Size261 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy