SearchBrowseAboutContactDonate
Page Preview
Page 1135
Loading...
Download File
Download File
Page Text
________________ आगम (१५) “प्रज्ञापना" - उपांगसूत्र-४ (मूलं+वृत्ति:) पदं [३६], -------------- उद्देशक: [-], ------------- दारं [-], -------------- मूलं [३३२] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [१५], उपांग सूत्र - [४] "प्रज्ञापना" मूलं एवं मलयगिरि-प्रणीत वृत्ति: प्रत सूत्रांक Cated [३३२] दीप प्रज्ञापना-18|गोयमा! नत्थि, केवइया पुरेक्खडा ?, गोयमा कस्सइ अस्थि कस्सइ नत्यि, जस्सत्थि एको' इति, तत्रैव विशे-8 याः मल- पमाह-'नवर'मिस्यादि, नवरमयं विशेषः-मनुष्यस्य केवलिसमुद्घातस्य चिन्तायामतीतः कस्याप्यस्ति कस्यापि। द्घातपदं य०वृत्ती. नास्तीति वक्तव्यः, तत्र यः केवलिसमुद्घातात् प्रतिनिवृत्तो वर्तते न चाद्यापि मुक्तिपदमवानोति तस्यास्त्यतीतः सू.३३२ ॥५१॥ केवलिसमुपातः, ते च सर्वसञ्जयया उत्कर्षपदे शतपृथक्त्वप्रमाणा वेदितव्याः, कस्यापि नास्ति अतीतः केवलिसमुद्धातो, यो न समुदूघातं गतवान् , ते च सर्वसङ्ख्यया असोया द्रष्टव्याः, शतपृथक्त्वव्यतिरेकेणान्येषां सर्वेषामप्यसम्प्राप्तकेवलिसमुपातत्वात् , अत्राप्यस्तीति निपातस्य सर्वलिङ्गवचनत्वात् , 'कस्सइ अस्थि कस्सइ नत्थिा इत्युक्ती बहुत्वाशका स्यात् ततस्तदन्यवच्छेदार्थमाह-यस्य मनुष्यस्वातीतः केवलिसमुद्घातस्तस्य नियमादेको न द्वित्राः, एकेनैव समुद्घातेन प्रायः समस्तघातिकर्मणां निर्मूलकाषंकषितत्वात् , 'एवं पुरेक्खडाविति एवं भतीतगतेन प्रकारेण पुरस्कृता अपि केवलिसमुद्घाता वाच्याः, ते चैवम्-'कस्सइ अस्थि कस्सइ नत्थि, जस्सस्थि एक्को इति, अत्र भावना पूर्वोक्तानुसारेण खयं भावनीया ॥ तदेवमतीतमनागतं च कालमधिकृत्य एकैकस्य नैरयिकादेर्वेदनादिसमुपातचिन्ता कृता, सम्प्रति नैरयिकादेः प्रत्येकं समुदायरूपस्य तचिन्तां चिकीर्षुराह N५६५॥ नेरहयाणं भंते ! केवइया वेदणासमुग्धाया अतीता', गो.! अर्णता, केवइया पुरेक्खडा, गो. 1 अणंता, एवं जाव बेमाणियाणं, एवं जाव तेयगसमग्याए, एवं एतेवि पंच चउधीसदंडगा, नेरइयाणं ! भंते ! केवइया माहारगसमग्माया अनुक्रम [६०१] ~1134 ~
SR No.004115
Book TitleAagam 15 PRAGNAPANA Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1227
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_pragyapana
File Size261 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy