SearchBrowseAboutContactDonate
Page Preview
Page 1129
Loading...
Download File
Download File
Page Text
________________ आगम (१५) “प्रज्ञापना" - उपांगसूत्र-४ (मूलं+वृत्ति:) पदं [३६], -------------- उद्देशक: [-], ------------- दारं [-], -------------- मूलं [३३१] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [१५], उपांग सूत्र - [४] "प्रज्ञापना" मूलं एवं मलयगिरि-प्रणीत वृत्ति: प्रज्ञापमा 1939.992 ३६ समुद्घातपदं था: मल सू.१२१ यवृत्ती. प्रत सूत्रांक [३३१] ३३२ M६२॥ दीप eeeeeeee णामाद्याखयः, तेषां वैक्रियादिलब्ध्यभावतः उत्तरेषां चतुर्णामपि समुद्घातानामसम्भवात् , वायुकायिकानामा- | याश्चत्वारस्तेषां चैक्रियलब्धिसम्भवेन वैक्रियसमुद्घातस्थापि सम्भवात्, पञ्चेन्द्रियतिर्यग्योनिकानामाचाः पञ्च, केचित्तेषां तेजोलब्धरपि भावात् , मनुष्याणां सप्स, मनुष्येषु सर्वसम्भवात् , व्यन्तरज्योतिष्कवैमानिकानामाद्याः |पञ्च, पैक्रियतेजोलब्धिभावाद, उत्तरौ तु द्वौ न सम्भवतः, आहारकलब्धिकेवलित्वायोगात् ।। सम्प्रति चतुर्विंशतिदण्डकमधिकृत्य एकैकस्य जीवस्य कति वेदनादयः समुद्घाता अतीताः कति भाविन इति चिचिन्तयिषुराह एगमेगस्स णं भंते! नेरइयस्स केवइया वेदणासमुग्धाया अतीता-१, गो०! अणता, केवइया पुरेक्खडा, गो ! कस्सइ अस्थि कस्सह नस्थि, जस्सस्थि तस्स जहण्णेणं एको वा दो वा तिणि वा उकोसेणं संखेजा वा असंखेमा वा अणंता वा, एवममुरकुमारस्सवि निरंतरं जाव वेमाणियस्स, एवं जाव तेयगसमुग्धाते, एवमेते पंच चउवीसा दंडगा । एगमेगस्स गं भंते ! नेरइयस्स केवइया आहारसमुग्धाया अतीता, कस्सइ अस्थि कस्सइ नस्थि, जस्स अस्थि तस्स जह० एको वा दो वा उको तिण्णि, केवइया पुरेक्खडा, कस्सइ अस्थि कस्सइ नत्थि, जस्सत्थि जह० एको वा दो वा तिण्णि वा उको चत्तारि, एवं निरंतरं जाव वेमाणियस्स, नवरं मणूसस्स अतीतावि पुरेक्खडावि जहा नेरइयस्स पुरेक्खडा, एगमेगस्स णं भंते! नेरदयस्स केवतिया केवलिसमुग्धाया अतीता?, गो० नत्थि, केवइया पुरेक्खडा, गो! कस्सह अनुक्रम [६००] ॥५६२॥ Santauratoninind manasaram.org ~1128~
SR No.004115
Book TitleAagam 15 PRAGNAPANA Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1227
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_pragyapana
File Size261 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy