SearchBrowseAboutContactDonate
Page Preview
Page 1128
Loading...
Download File
Download File
Page Text
________________ आगम (१५) “प्रज्ञापना" - उपांगसूत्र-४ (मूलं+वृत्ति:) पदं [३६], -------------- उद्देशक: [-], ------------- दारं [-], -------------- मूलं [३३१] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [१५], उपांग सूत्र - [४] "प्रज्ञापना" मूलं एवं मलयगिरि-प्रणीत वृत्ति: प्रत सूत्रांक [३३१] बेउशियस० तेयास, नवरं मणूसाणं सत्तविहे सम्बग्घाए पं०, तं०-वेदणास कसायस० मारणंतियस० वेउ० तेया० । आहार० केवलिसमुग्धाते (सूत्रं ३३१) 'का 'मित्यादि, कति-किंपरिमाणा णमिति वाक्यलकारे 'भदन्ते'ति भगवतो वर्द्धमानखामिन भामत्रणं, IS भदन्तत्वं च भगवतः परमकल्याणयोगित्वात् , यदिवा भवान्तेति द्रष्टव्यं, सकलसंसारपर्यन्तवर्त्तित्वात् , अथवा || भयान्त ! इहपरलोकादिभेदभिन्नसप्तप्रकारभयविनाशकत्वात् , समुद्घाताः-उक्तशब्दार्थाः प्रज्ञप्ताः, भगवानाहISI'गोयमे त्यादि, गौतम! सप्त समुद्घाताः प्रज्ञप्ताः, तद्यथा-वेदनासमुद्घात इत्यादि, वेदनायाः समुद्घातो बेदना-19 समुद्घातः, एवं यावदाहारकसमुद्घात इति, 'केवलिसमुद्धात' इति केवलिनः समुद्घातः केवलिसमुद्घातः सम्प्रति कः समुद्घातः कियन्तं कालं यावद्भवतीत्येतन्निरूपणार्थमाह-वेयणे'त्यादि, सुगम, नवरं 'जा'त्यादि, एवमुक्तप्रकारेणाभिलापेनान्तर्मुहूर्तप्रमाणतया च समुद्घा ताः क्रमेण तावद्वाघ्याः यावदाहारकसमुद्रातः, एते परप्याथा आन्तर्मुर्तिकाः, केवलिसमुद्घातस्त्वष्टसामयिका, सचानन्तरमेव भावितः, एतानेष समुषातान् चतुर्विंशतिदण्डकक्रमेण चिचिन्तयिषुराह-'नेरयाण'मित्यादि, नैरयिकाणामाघाश्चत्वारः, तेषां तेजोलब्ध्याहाकारकलब्धिकेवलित्वाभावतः शेषसमुदूधातत्रयासम्भवात्, असुरकुमारादीनां दशानामपि भवनपतीनां तेजोलेश्यालपाधिभावात् आघाः पञ्च समुद्घाताः, पृथिवीकायिकाकायिकतैजस्कायिकवनस्पतिकायिकद्वित्रिचतुरिन्द्रिया दीप अनुक्रम [६००] Soorasoernsoorcedegaodesnoos HONarary.org ~1127~
SR No.004115
Book TitleAagam 15 PRAGNAPANA Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1227
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_pragyapana
File Size261 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy