________________
आगम
(१५)
“प्रज्ञापना" - उपांगसूत्र-४ (मूलं+वृत्ति:) पदं [३६], -------------- उद्देशक: [-], ------------- दारं [-], -------------- मूलं [३३२] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [१५], उपांग सूत्र - [४] "प्रज्ञापना" मूलं एवं मलयगिरि-प्रणीत वृत्ति:
29202892
प्रत सूत्रांक [३३२]
कटरseeeeeeeeserceae
अस्थि कस्सइ नत्थि, जस्सस्थि एको, एवं जाव वेमाणियस्स, नवरं मणसस्स अतीता कस्सइ अस्थि कस्सइ नत्थि, जस्सस्थि एको, एवं पुरेक्खडावि (सूत्रं ३३२) 'एगमेगस्स णं भंते।' इत्यादि, एकैकस्य सूत्रे मकारोऽलाक्षणिकः, भदन्त ! नैरयिकस्य सकलमतीतं कालमधिकृत्य 'केवइय'त्ति कियन्तो वेदनासमुधाता अतीता-अतिक्रान्ताः?, भगवानाह-गौतम! अनन्ताः, नारकादि
स्थानानामनन्तशः प्रासत्वादे केकश्चि नारकादिस्थानप्राप्तिकाले प्रायोऽनेकशो वेदनासमुपातानां भावात्, एतष Mबाहुल्यापेक्षयोच्यते, बहवो हि जीवा अनन्तकालमसंव्यवहारराशेरुदृत्ता वर्तन्ते, ततस्तदपेक्षया एकेकस्य नेरयिक| स्थानन्ता अतीता वेदनासमुपाता उपपद्यन्ते, ये तु स्तोककालमसंव्यवहारराशेरुकृत्तास्तेषां यथासम्भवं समयेया। असङ्गयेया वा प्रतिपत्तव्याः, केवलं ते कतिपये इति न विवक्षिताः, 'केवइया पुरेक्सड'त्ति इदं सूत्रं पाठसूचामात्र, सूत्रपाठस्त्वेवम्-'एगमेगस्स णं भंते ! नेरइयस्स केवइया वेयणासमुग्धाया पुरेक्खडा'? इति, सुगम, नवरं पुरेअग्रे कृताः-तत्परिणामप्राप्सियोग्यतया व्यवस्थापिताः, सामर्थ्यात् तत्कर्तृजीवेनेति गम्यते, पुरस्कृता-अनागतकालभाविन इति तात्पर्यार्थः, अत्र भगवानाह-कस्यापि सन्ति कस्यापि न सन्ति, यस्यापि सन्ति तस्यापि जघन्यत एको द्वौ वा त्रयो वा, उत्कर्षतः सङ्ख्यया वा असङ्ख्येया वा अनन्ता वा, इयमत्र भावना-यो नाम विवक्षितप्रश्नसमयानन्तरं बेदनासमुपातमन्तरेणैव नरकादुदृत्त्यानन्तरमनुष्यभवे वेदनासमुद्घातमप्राप्त एव सेत्स्यति
दीप
अनुक्रम [६०१]
2029202929292029
~1129~