SearchBrowseAboutContactDonate
Page Preview
Page 1118
Loading...
Download File
Download File
Page Text
________________ आगम (१५) “प्रज्ञापना" - उपांगसूत्र-४ (मूलं+वृत्ति:) पदं [३५], -------------- उद्देशक: [-], ------------- दारं [-], -------------- मूलं [३२९] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [१५], उपांग सूत्र - [४] "प्रज्ञापना" मूलं एवं मलयगिरि-प्रणीत वृत्ति: प्रत सूत्रांक [३२९] अन्मोवगमियं वेदणं वे० दे० उवकभियं वेदणं ००१.गो.! नो अब्भोवगमियं वे०३० उवकमियं वे० वे०,एवं जाव चउरिंदिया, पंचिदियतिरिक्खजोणिया मासा य दुविहंपि वे० वे०, वाणमंतरजोतिसियवेमाणिया जहा नेरइया (मत्र ३२९) 'कतिविहा णं भंते !' इत्यादि, तत्राभ्युपगमिकी नाम या खयमभ्युपगम्यते, यथा साधुभिः केशोलुञ्चनातापनादिभिः शरीरपीडा, अभ्युपगमेन-खयमङ्गीकारेण निवृत्ता आभ्युपगमिकीति व्युत्पत्तेः, उपक्रमणमुपक्रमः-खयमेव समीपे भवनमुदीरणाकरणेन वा समीपानयनं तेन निवृत्ता औपक्रमिकी, खयमुदीर्णस्य उदीरणाकरणेन वा उदयम-18 पनीतस्य वेदनीयकर्मणो विपाकानुभवनेन निवृत्ता इत्यर्थः, तत्र पञ्चेन्द्रियतिर्यञ्चो मनुष्याच द्विविधामपि घेदना वेदयन्ते, सम्यग्रशां पश्चेन्द्रियतिरां मनुष्याणां च कर्मक्षपणार्थमाभ्युपगमिक्या अपि वेदनायाः सम्भवात् , शेषास्त्वीपक्रमिकीमेव वेदनां वेदयन्ते नाभ्युपगमिकी, पृथिव्यसेजोवायुवनस्पतिद्वित्रिचतुरिन्द्रियाणां मनोविकलतया विवेकाभावतस्तथाप्रतिपत्तेरभावात्, नारकभवनपतिव्यन्तरज्योतिष्कवैमानिकानां च तथाभवखाभाब्यादिति, एतदेव |सूत्रकृत् प्रतिपादयति-'नेरइया णं भंते ! इत्यादि सुगम । पुनः प्रकारान्तरेण वेदनामेवाभिधित्सुराह कतिविहा णं भंते ! वेदणा पं०१, गो ! दुविहा वेदना पं०, तं०-निदाय अणिदाय, नेरहया ण भते ! कि निदायं बेयर्ण बेदयंते अणिदायं ० ०१, गो० निदायपि वे०० अणिदायपि वेदणं वे०,से केण टेणं मंते ! एवं बु०-नेरहया निदान यपि अनिदायपि वे०के०१, गो! नेरइया दुविहा पं०,०-सण्णीभूया य असण्णीभूया य, तत्थ णं जे ते सण्णिभूया दीप अनुक्रम [५९७] ~1117~
SR No.004115
Book TitleAagam 15 PRAGNAPANA Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1227
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_pragyapana
File Size261 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy